सामग्री पर जाएँ

पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४१, मे १३ ] पंचम मण्डलम् १७६७ 1 वि॒द । चि॒ित् । नु । मान्त॒ | ये । इ॒ । ए॒वा॑ । अवा॑म । द॒स्मा॒ । वार्य॑म् । दधा॑ना । बय॑ । च॒न । सु॒ऽव॑ । आ । अने॑ । य॒न्ति॒ | सु॒भा मते॑म् | अनु॑ऽयतम् । षघऽलै ॥ १३॥ वेङ्कट० जामीत क्षिम हे महान्त | ये पुरुष सुष्मान् प्रति गन्तारो बय च हो मलयाम हे दर्शनीया | घरणीय इवि दयाना परोक्ष उत्तर । पक्षिण इव वृक्षात् धुलोकात् महान्चो देवा अधस्ताद सा गच्छन्ति क्षोभकेण शत्रुणा महारै अनुबद्ध यजमाने मरत ॥ १३ ॥ दर्शनीमा | व मुद्गल हे महात 1 मरत | नु क्षिम यूपम् विद जानीय स्तोत्रम् | हे दस्मा पुमान् ये एवा गन्तारो दुष्मान् भजमाना वार्यम् वरणीय हवि दधाना दाना वयम् ब्रनाम स्तुतिम् | चित् पूरण भ्रम चन आगन्तारश्चैते मस्त सुभ्य प्रवृद्धा आ भस्मद- मिनुसम् अव यन्ति गच्छन्ति । किं कुर्वन्त | शुभा क्षोभकेण सहितम् मर्तम् मरणधर्माण चैरिणम् अनुयतम् अभिगतम् धस्नै आयुधे परिदरम्तोऽचयन्ति ॥ १३ ॥ आ दैव्या॑नि॒ पार्थि॑वानि॒ जन्पश्चाच्छा सुम॑खाय वोचम् । वर्ध॑न्ति॒ द्यायु॑ो गिर॑श्च॒न्द्रा उ॒दा च॑र्धन्ताम॒भिमा॑त॒ा अः ॥ १४ ॥ आ । दैव्या॑नि । पार्थि॑वानि ॥ जन्म॑ | अ॒पः॑ । च॒ | अच्छ॑ । सु॒ऽम॑खाय । वी॒च॒म् । वर्ध॑न्ताम् । घागरे । च॒न्द्रा | इ॒दा | वर्धन्ता॒म् । अ॒भिसा॑ता । अर्णा ॥ १४ ॥ बेङ्कट० सुयशाय मस्राणाय सहन् दैन्यानि पार्थिवानि च जातानि धनानि दृष्टिलक्षणा अपच अभि- ब्रवीमि दातव्यम् । ततो मम द्योतमाना दिरण्यामा बाच वर्धन्ताम् । हिरण्य दातव्य' वरून दातव्यम् इत्याया वाच सफला भवन्तु अपि च उदकेन वर्धन्ताम् मरसा आप ॥ १२ ॥ मुगल० दैव्यानि दैवसम्बन्धीनि पार्थिवानि पृथिवीसम्बन्धीनि च जम जन्मानि अप अभिप्राप्तुम् सुमखाय शोभनयज्ञाय मरदूगणाय बोचम् अयोमि गिर स्तुय वर्धन्ताम् द्याव चोठमाना स्वप्रतिपाचार्यप्रकाशिन्य चन्द्रामा आह्लादन हिरण्य वाऽओ मासा ता घाटश्य सत्यो वर्घन्ताम् । अर्णा नद्यश्च अभिषाता मरुन्नि सम्भवा उदा उदफन वर्ध साभु, समृद्धा भवन्तु ॥१४॥ च अच्छ प॒देप॑दे मे जरि॒मा नि घा॑यि॒ वरु॑त्री वा श॒क्रा या प॒ायुमि॑श्च । सिप॑क्तु माता म॒ही र॒सा नः॒ः स्मत् सूरिभि॑िरृज॒हस्त॑ ऋजुनर्निः ॥ १५ ॥ 4 । प॒देऽप॑दे । मे॒ । ज॒रि॒मा । नि । घा॒ामि॒ वरू॑ञ । वा॒ा । श॒क्रा । या । पु॒युऽभि॑ । च॒ । सस॑क्तु । मा॒ावा ] म॒ही । इ॒सा । न । स्मत् । सुरभि | ऋजुऽस्त | ऋ॒जुवने॑ ॥१५॥ चेङ्कट० पदुनिधानेपनिधात में " जीर्णो भवति तेजोभि च सद साच जीणां नि धोयते । पाचूणा वारयिती या शक्ति तथा सविआत्मीमै बसे अस्मान् माता पृथिवी सेवताम् शोभन देवें सह प्रसारितहखा प्रसारितवाना ॥ १५ ॥ वि' एप प्रधामन्त्रे ल लप, प्रमहे छ प्रस्ताव ५ नाहित भूको ६ नास्ति वि २ नास्ति प ३ अभिप्रद उप १४ तादज्य