पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सू. ४०, मं ५ ] पचम॑ मण्डलैम् वेङ्कट० क्षिप्रकारिणो योऽभिभवतीति सः तुराषषट् । अवशिष्टं स्पष्टमिति ॥ ४ ॥ मुगल० ऋजीपी सवनद्वयेऽभियुतस्य गतसारस्य सोमस्य सृष्ठीयसवमे मान्यायाऽभियुक्तो योऽस्ति स श्रृजीपः सोमः सोऽस्य अस्तीत्वजीपी जो बनवान् वृषभः धर्पिता हरायाट् राणा श्वरमाणानां शत्रूणां सोदा शुम्भी बलवान् राजा ईश्वरः वृया वृत्रत्य हुन्छा सोमपाड़ा सोमरसस्य पाता । एवंमहानुभाव इन्द्रः हरिभ्याम् युक्त्वा रथं योजयित्वा उप यासत् उपगच्छतु । सर्वाङ् अस्मदभिमुखम् भागच्छतु । आगत्य च माध्यन्दिने सबने गत्सत् माद्यतु सोमेन इन्द्रः ॥ ४ ॥ यत् त्वा॑ सूर्व॒ स्व॑नु॒स्तम॒सावि॑भ्यासु॒रः । अक्षैत्रवि॒द् यथा॑ मृ॒ग्धो भुव॑नान्यदीधयुः ॥ ५ ॥ यत् । त्वा॒ । सूर्य॑ । स्वः॑ऽभानुः । त॒म॑सा । अवि॑ध्यत् | आ॒स॒रः ॥ अक्षैत्रऽवित् । यथा॑ । गुग्धः | भुव॑नानि । अध्युः ॥ ५॥ बेट० यत् वा सूर्य इति छात्रीणां पञ्चर्चे कर्म कोते यदा स्वाँ है सूर्य असुरपुत्रः स्वर्भानुः सैंद्दिकैथोऽन्धकारेण अविष्यत् तदानीम् यथा अक्षेत्रः मुग्धाध्यापति एवं सूर्ये नष्टे भूतानि ध्यानपराण्यभवत् ॥ ५ ॥ १७५९ मुद्गल० इदनादिचतुर्भिर्मन्त्रैरत्रीणां कर्म कोचे । हे सूर्य प्रेरक देव! त्वा स्याम् यत् सदा आसुरः असुरस्य प्राणापदः पुत्रः स्वर्भानुः स्वर्भानुसंज्ञः तमया मायानिर्मितन भविष्यत् भारणोत्, तदा भुवनानि सर्वाणि अदोषयुः इश्यन्ते । यथा तन्त्रस्थः सर्वो जनः अक्षनवित् स्वस्वस्थानमजाननू मुग्धः मूढो भवति तथा ॥ ५ ॥ इति चतुर्थाष्टके द्वितीयाध्यामे एकादशी वर्गः ॥ १. सोमध्यमूको पञ्जान मूको. ३. माना मूको. ● स्व॑मा॑न॒ोरथ॒ यदि॑न्द्र मा॒या अ॒वो दि॒वो वर्तमाना अ॒वाह॑न् । गूळ्हं वये॒ तम॒साप॑व्रतेन तु॒री॑ये॑ण॒ ब्रह्म॑णावेन्द॒द॒वः॑िः ॥ ६ ॥ स्वः॑ऽभानोः । अधि॑ ! यत् । इन्द्र॒ | मायाः | अ॒वः | दि॒वः । वर्तमानाः | अ॒व॒ऽअह॑न् । गृ॒ळ्हम् । सूर्य॑म् । तम॑सा । अप॑ऽव॒तेन । तु॒री॑ये॑ण । ब्रह्म॑णा । अ॒वि॑न्द॒त् ॥ अ॒नः॑ः ॥ ६ ॥ बेट० इन्द्र | सूर्ये तमसाऽमिभूवे सदनन्तरमेव स्वर्भानोः विसरता मायाः तमोरूपेण परिणताः

  • सूर्यस्य वस्तात् धमाच्छाद्य वर्तमानार यदा स्वम् अपनीतवानसि ततः शिष्टे समसा

अपगतकर्मणा अस्थ्यन्तर्गतेन निगूढम् सूर्यम् अनिः चतुर्थेन मह्मणा अस्मत | लेकिकेसि भिरपाये निष्कृस्वछन्द्वस्तमोऽपानयत् । अवशिष्टस् अतिर्मन्त्रेणेति । ‘सुषमनुः आरः' सूर्य तमसाऽविष्यत् । ६. 'लावि एपं. ७ वर्मानुः मूको. ८. मै मुको. बै ४. इन्द: भूको ५ को