पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९, ४ ] पश्चमं मण्डलम् यत् । ते॒। वि॒त्यु। प्र॒ऽराध्य॑म्। मनः । अस्ति श्रुतम् । बृहत् । तेन॑ 1 इ॒ळ्हा । चि॒त । अ॒द्वि॒ऽयः॒ः । आ । वाज॑म् । द॒षे॑ । स॒तये॑ ॥ ३ ॥ बेङ्कट० यत् ते वानेच्छु' प्रकर्षेण पूजनीयम् मनः विद्यते विश्रुतं महत् । तेन मनसा हेअद्रिवः हृछान्यपि शत्रुपुरादीन्यस्मभ्यं दानाय क्षम् आ दृश्य आणातिः द्विकर्मकश्च भवति ॥ ३ ॥ मुद्गल० है इन्द्र! ते तव यत् दित्स दानेच्छु प्रराभ्यम् प्रकर्षेण स्तुत्यम् श्रुतम् विभुतम् बृहत् महत् मनः अस्ति, तेन मनसा दे अद्रिवः वन्नचिन्द्र कहा चित् दृढमपि वाजम् अनम् आदर्षि आदरयसि सातये सम्भाजनाय ॥ ३ ॥ मंहि॑तं॒ वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम् । इन्द्र॒प॒ प्रच॑स्व॒ये पूर्वीभि॑जु॒जुषे॒ गिर॑ः ॥ ४ ॥ I म॑हि॑ष्ठम्। व॒ः। म॒धोना॑म् राजीनम् । चर्षणीनाम् । इन्द्र॑म् । उप॑ । प्र॒ऽश॑स्त॒ये 1 पु॒र्वीभ | जुजुषे॒ | गिरैः ॥ ४ ॥ १७५७ वेङ्कट० दातुतमं युष्माकं हविष्मताम् राजानम् मनुष्याणाम् इन्द्रम् स्तोतुं यद्धीभिः स्तुतिभिः उप सेवते स्तोताऽयं होता ॥ ४ ॥ मुद्गल० मघोनाम् हविर्लक्षणधनवताम् वः युष्माकम् मंहिष्ठम् अतिशयेन पूज्यम् चर्षणीनाम् मनुष्याणाम् राजानम् इन्द्रम् उप उपेत्य प्रशस्तये मरीक्षितुम् पूर्वीभिः पुरावनीभिनित्माभिः याग्भिः स्तोतार. जुजुषे सेवन्ते ॥ ४ ॥ अस्मा॒ इन् काव्यं॒ वच॑ उ॒क्थमन्द्रा॑य॒ शंस्य॑म् । तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरौ वर्धन्त्यत्र॑यो गिर॑ः शु॒म्भ॒न्त्यत्र॑यः ॥ ५ ॥ अ॒स्मै॑ । इत् । काव्य॑म् । वच॑ः । उ॒क्थम् । इन्द्रा॑य | शंस्य॑म् । तस्मै॑ । ऊ॒ इति॑ । ब्रह्म॑ऽवाहसे॒ । गिरैः । ब॒र्धन्ति॒ अनु॑षः । गिर॑ः । शु॒म्भन्ति॒ १ अने॑षः ॥ ५ ॥ 1 चेङ्कट० अरमै एव कविकृतम् दन: समीयम् उक्थम् च तव तस्से पुत्र इन्द्राय वोः मानाय स्तुती: वर्धयन्ति अनयः | तुरन्त अयः इति ॥ ५ ॥ मुद्गल० अस्मै इत् अस्मै एवं इन्द्राय काव्यम् कवेः स्वोदः सम्बन्धि मचः पाप्रूपम् उदगम् शस्त्रशंसनीयस्मादेवम् तस्मात् तस्मै उ तस्मै इन्द्रापेर मझवाह परिवृहस्म स्तोत्र चाइका गिरः तीः भायः अग्निगोत्राः वर्धन्ति वर्धयन्ति । अप्रयः गिरः शुम्भन्ति दीपयन्ति ॥ ५ ॥ इवि चतुर्थी के द्वितीयाध्याये दशमो वर्गः ॥ 3. दाने व यि रूपं. २. मास्ति दि. ३.३. मादर बि.