पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७५३ ३०४] पेयमे मण्डलम् न स राजा॑ व्यथा॑ते॒ यस्मि॒िन्निन्द्र॑स्तीनं॑ सोम॒॒ पव॑ति॒ गोस॑खायम् । आ स॑त्व॒नैरज॑ति॒ इन्त वृ॒त्रं क्षेति॑ नि॒तीः सु॒मो नाम॒ पुष्य॑न् ॥ ४ ॥ न । सः । राजा॑ 1 व्य॒यते॒ । यस्मिन् । इन्द्र॑ः । ब्रम् | सोम॑म् । पत्र॑ति । गोऽस॑खायम् । आ ॥ स॒त्व॒नैः । अज॑ति । हन्ति । वृ॒त्रम् । क्षेति॑ ॥ वि॒तीः | सु॒भः 1 नाम॑ । पुष्ष॑न् ॥ ४ ॥ पेङ्कट० नसः राजा' यावि, यस्मिन राजनि इन्द्रः शीरसम् सोमम् पिबति पयोमिश्रणम् । सोsयमिः भूतैः स आ गच्छति हुन्ति च उपद्रवम् अधिवसति च भूमोः सुधनः उदकम् (तु. निप १, १२) पुष्यन् ॥ ४ ॥ मुहल० सः राजा न व्यथते व्यथितो न भवति, यस्मिन् राजनि सदीप यज्ञे इन्द्रः तीनम् मद जनकम् सोभम् पियति गोसखायम् क्षोरादिमिश्रणवन्तम् । स राजा सवनेः सत्यभिरनुचरः आ सर्वधः अजति गच्छति हन्ति पृत्रम् पापम्, क्षेति दिक्षितीः प्रजाः सुभगः शोभनसुखः नाम नाम धनम् इन्द्रस्य यन् पोषयन् ॥ ४ ॥ पुष्य॒ात् क्षेमे॑ अ॒भि योर्गे भ॒त्रात्यु॒भे वृत्त सं॑य॒ती सं ज॑याति॒ । प्रि॒यः सूर्य॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इन्द्रा॑य सु॒तसौम्रो ददा॑शत् ॥ ५ ॥ पु॒ष्या॑त् । क्षेमे॑ । अ॒भि । योमे॑ । भ॒वाति॒ । उ॒भे इति॑ । वृत्त । सं॒य॒ती इति॑ स॒म्ऽय॒ती। सम्| जाति॒ | प्रि॒यः। सूर्यै 1 प्रि॒यः। अ॒ग्ना 1 भ॒वाति॒ । यः । इन्द्रा॑दा॑य । सु॒तऽसो॑मः । ददा॑शत् ॥ ५ ॥ येङ्कट क्षेमे लब्धपरिपालनापेक्षायां स पोषं पुष्यति । अभि भवति घ ग्रून् थलब्धरिप्सायाम् ॥ मग समानौ' सम् जयति । तथा सूर्ये भौ च प्रियः भवति सुतसोमः सन् यः इन्द्राय प्रयच्छति | 'द्वे पुती अमृणवम्' (८ १०,८८,१५) इति मन्त्रः ॥ ५ ॥ मुद्गल पुष्यात् पौषयेत् कच्चादीन् । क्षेमे प्राशस्य रक्षणे योगे अलव्धरम मासौ च अभि भवाति भवति । प्रभुः भवतीत्यर्थः । तथा उभे वृतौ यसमाने संयती नियते अहोराने सप् अयाति सम्यक् जयति । ते सुखकरे स्यावामित्यर्थः । किञ्च सः प्रियः भवाति भवति । सूर्ये तथा अमा अभौ प्रियः भवति, यः इन्द्राय सुतसोमः ददाशत् सोमं वदाहि ॥ ५ ॥ इति चतुर्थाष्टके द्विपाध्यायै नमो वर्गः ॥ [ ३८ ] उ॒रोष्ट॑ इन्द्र॒ राध॑सो वि॒म्बी तिः तक्रतो । अर्धा नो, विश्वचर्पणे चुम्ना सुक्षत्र मंहप ॥ १ ॥ 1.1. माहित गुफो. १. तिच वि. ३. नास्ति रूपं मामूको ५ गाने को. 4. यजति मूको. ७ गया वि रूपं. २ः०२१९