पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पचमं मण्डलम् १७४३ ३४३ ] यः । अ॒स्मै॒ | ध॑से । उ॒त 1 वा । यः । कध॑नि । सोम॑म् । सु॒नोति॑ । भव॑ति । द्यु॒ऽमान् । अर्ह । अप॑ऽअप | श॒क्रः । त॒त॒नुष्टि॑म् । उ॒हति॒ । त॒नूऽनु॑भ्रम् | म॒घवा॑ । यः ॥ क॒ऽस॒खः ॥ ३ ॥ बेट० यः इन्जाप अनि सोमम् सुनोति यो घा रात्रौ, सदीसिमानेन भयुति । थप अतिशः ततनुष्टिम् सतस्य धर्मसन्तानस्य दाइकं धर्मेसन्तानाइपेतम् तनूनां शोभवितारम् इन्द्रः यः कुत्सितः सखा न पजते रामिति ॥ ३ ॥ म् मुगल० यः यजमानः अस्मे इन्द्राय घंसे अहनि, उत वा अथवा यः यजमानः रूघनि रात्रौ, भद्दनि रानी च, शोमम् सुनोति सः भवति गुमान् दीप्तिमान् | अह इति विनिमहाधयः । कि शकः इन्द्रः ततमुष्टिम् सर्त धर्मसन्तति बुद्धि पटि कामयते कामानिति ततनुष्टिः तम् तनूशुभ्रम् रानूः शोभनीगा अलङ्कारादिभिः यस्य ताद स्वपोषकम् अथज्वानम् अप उहति । अप रोऽपशब्दः पूरणः | मघवा धनवान् यः च क्यासखः कृत्सितपुरुप सहायस्तमपोहतीति ॥ ३ ॥ यस्याय॑घीत् पि॒तो॒ यस्य॑ मा॒त यस्य॑ श॒क्रो आत॑रं नातं ईपते । वेद्व॑स्य॒ प्रय॑ता यत॑क॒रो न किल्चिपादीपते व आक॒रः ॥ ४ ॥ यस्य॑ । अत्र॑धा॑त् । पि॒तर॑म् ॥ यस्य॑ । मा॒तर॑म् | ग्रस्य॑ । श॒क्रः । भ्रात॑र॒ग् । न । अत॑ः । ई॑ष॒ते । येति॑ । इत् । ॐ इति । अ॒स्य॒ प्रय॑ता । यत॒म्च॒रः । न । किल्पिात | ई॑पते । वस्वः॑ः । आ॒ऽक॒रः ॥ ४ ॥ घेङ्कट॰ अयमिन्द्रः यस्य पित्रादीन् अवधीत्, पापकारिणः, तस्मात् न पलायते, वेति इत्' कामयत एव अस्य अपि प्रतानि* हवींधि यमनकरः शत्रूणाम्, न पुरावनात् पितृवधादिकात् शिविपात् पलायते धमस्य आकरः ॥ ॥ मुगल० शकः शयोऽयम् यस्य अयज्जनः पितरम् अवधीत् इतवान्, यस्म घ मातरम् अवधीत्, यस्य आतरम्, अतः अस्मात् समन्वनः सकाशाद न ईपतेन विभूति । किन्तु अस्य प्रयता वृत्तानि हवींषि वेति इत् र कामयत एव । सयज्वानं शिक्षयित्वा नियोजयतीत्यर्थः । यतंकरः यमनकर्ता दस्वः वसुनः धनस्य आकरः नामिमुख्यकर्ता यः किल्बिषाद दिनाद्विवधयुकात् न ईफ्ते न चलति ॥ ४ ॥ न प॒श्चाभि॑द॒शभि॑र्व॑ष्ट्या॒ार नासु॑न्वता सचते॒ पुष्य॑ता च॒न । जि॒नाति॒ घेद॑मु॒या हन्त वा॒ा धुनि॒रा दे॑व॒यु॑ भ॑जति॒ गोम॑ति प्र॒जे ॥ ५ ॥ न । प॒श्चऽभिः॑ः । द॒शऽभि॑ः। ब॒ष्टि॒ । आ॒रभ॑म् । न । असु॑न्वता । सु॒च॒ते॒ । पुष्य॑ता । च॒न । जि॒नाति॑ । वी॒ा 1 इत् । अ॒मु॒था। हन्तै । वा॒ा । घुनि॑ः 1 आ । दे॒व॒ऽयुम् । म॒जति॒ ॥ गोऽर्म॑ति । व्र॒जे ॥५॥ स्रेङ्कट० अयमिन्द्रः पञ्चभिः दशभिः पञ्चदशभिर्वा कर्मभिः पुरुषमारधुम्न इच्छति, किन्तु सुन्वन्त- १. नास्ति मूको. २. द्वारा शुको. ३-३० तिर नि' एपें मूको. ६. 'नादिवत् मूको. ४. प्रत्यानि रु. ५. दोष