पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पथमं मण्डलम् ३३,९] मुगल० सत अपि प त्ये ते मा मह्यम् रराणाः वृत्ताः पौरुयुत्स्य पुरुकुस्सापस्यस्य सूरेः भेर- कस्य हिरगिनः हिरण्यवतः अस्य प्रसदस्योः एतनामकस्य राजः गैरिक्षितस्य गिरिक्षितगोत्रोत्पशरय श्येतासः शुभवर्णाः दश अवाः मा माम् वन्तु प्रापयन्तु | भई घ ऋतुभिः यज्ञादिभिः नु क्षिप्रम् सचे गच्छेयम् ॥ ८ ॥ उ॒त त्पे मन॑ मारु॒ताश्व॑स्य॒ शोणाः क्रत्त्वा॑मघासो वि॒दय॑स्य रा॒तौ । स॒हस्र॑ मे॒ च्यव॑तानो॒ ददा॑न आनु॒कम॒र्यो वर्म॑षु॒ नाच॑त् ।। ९ ।। उ॒त । त्ये । मा॒ा । मृ॒रु॒तऽअ॑श्च॒स्य | शोर्णाः । त्वा॑ऽमघासः वि॒दथ॑स्य । रा॒तौ । स॒हस्र॑ । मे॒ । च्यव॑तानः । ददा॑नः । आ॒नु॒कम् । अ॒र्यः । वपु॑पे । न । आर्चत् ॥ ९ ॥ घेङ्कट० अपि च से मागू माहताश्वस्य राशः सम्बंधिनः शोणाः विदममिति ॥ ९ ॥ मुद्गल० उत अपि प से से अश्वाः चक्ष्यमाणाः माहताश्वस, मरत्सदृश वेगाधवान् मरुताश्वः, तदपत्यल्य विदयस्य एवन्नामकस्य राज्ञः श्रोणाः शोणवणः ऋत्वापासः ऋतुमा कर्मणा शोधगमनाविलक्षणेन महनीया* सवा. रातौ दाने विनियुक्ताः मा माँ वहन्तीति शेषः । किश्च सहसा सहस्राणि अपरिमितानि धनानि अर्थः पूज्यस्य मे पूज्याय माम् च्यवतानः च्यावयन् ददानः प्रयच्छन् सः आनूकम् लाभरणं व वपुपे स्त्रशरीशलङ्काराय आ ( प्रायच्छत् । न चार्थे ॥ ९॥ उ॒त त्ये मा॑ ध्व॒न्य॑स्य॒ जु॒ष्ट लक्ष्म॒ण्य॑स्य सु॒रुच॒ो यता॑नाः । म॒ह्वा रा॒यः सं॒बर॑णस्य॒ ऋष॑त्र॒ज्ञं न गाव॒ प्रय॑ा अपि॑ ग्मन् ॥ १० ॥ उ॒त । त्ये । मा॒ । ध्व॒न्य॑स्य । जुष्टः । ल॒क्ष्म॒ण्य॑स्य । सु॒ऽरुच॑ः । यता॑नाः । म॒हा । रा॒यः । स॒मूडवरे॑णस्य । ऋषैः । प्र॒जम् । न । गाय॑ः । प्रऽय॑ताः । अधि॑ । ग्म॒न् ॥१०॥ बैङ्कट० अपि च ते मा ध्वन्यत्र लक्षणवतो राज्ञः पर्याप्ताः शोभनदीप्तयो मतमानाः अश्वाः वहन्तु | तेऽमो संवरणस्य अपे० मम धनस्य महान हेतुमा गजम् इव गावः अपि स्मन् मम सङ्गता आसन् । साहाय्वार्थ राजभिः महिता भवा इति ॥ १० ॥ मुद्गल० उत अपि च त्ये हे वध्यमाणा रायः ध्वन्यस्य ध्वन्यनामकस्य लक्ष्मण्यस्य लक्ष्मणपुग्रस्य राज्ञः सम्बन्धिनोऽयवाः जुष्टाः मा मां प्राताः सुरुचा शोभनदीप्तयः यतानाः वदनाय यद्यमानाः महा मद्दश्वेन युक्ताः रायः धनानि प्रयताः दत्ताः संवरणस्य संवरणनामकस्य ऋः अपिग्मन् अपिगताः प्राप्ताः, मद्गृहमिति शेषः । ब्रजम् न गायः गोठं गाव दूध ॥ १० ॥ इवि चतुर्थाष्टके द्वितीयाध्याये द्वितीयो बर्गः ॥ 1. नास्ति वि. ४. माइ सूको. २. विदधमिति मूको. ३. गावन मूको. विदयस्थ चेदनसाधनस्य यज्ञस्य सूको. ६. देवताः हे त्रिता पं. ७ इमानाः मूको. ५. वा: