पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६- बनाने पुत्रादितिःम्मान जी पार मित्रमंदा ति॒षो भूरन्त न् वीणि॑ व्र॒ता वि॒दुवै अन्तरैपरम् । ऋ॒तेना॑दि॒त्या मधि॑ वो मह॒त्वं समन् वरुण मिञ चारूं || ८ || ति॒िखः | भूमः । धारयन् | जीन् । उन १ घन् । श्रोणिता | अन्नः । वाम ऋ॒तेन॑ । आ॒दि॒स्मा॒ाः । महि॑ । इ॒मम् । तत् । अर्थमन्त्रण । मि॒त्र | चा ॥ ८ ॥ पेट० महत्वादका मन उच्चारमन्त दिव "तिम्रो धावः (१) बुद्धि प्राम् बानि इति ताम्। सत्येने हे मादित्या व महण्यम् । तनु कम्त्याइवि त्री रौनापा घा॑रयन्त हिर॒ण्ययाः चि॑तो घारंपूताः । वस्व॑प्नो अनिमि॒पा अम्बा उस ऋ॒जत्रे मस्यीय ॥ ९ ॥ श्री। होचना। दिव्या घायन्त प्पि चैयः । ताः । बस्वैप्नज- | अनि॒िऽमि॒िशः । अद॑न्धाः 1 तहऽशंसौः । ज्वै| मम् ॥ नेट० रियानि श्रोमि होनानि का हमे भारवन्ति हिरण्मवशरीराला समानाबा सुगमन अजून, अर्थमा | त्वं विश्वे॑षा॒ वरु॑णानि॒ राजा॒ा ये च॑ दे॒वा अ॑सुर॒ ये च॒ भर्तीः । ऋ॒तं नो॑ शस्त्र इ॒ग्दौ नि॒चक्षेपाना नृतानि॒ पूर्वी । १० ॥ स्वम | विश्वे॑षाम् । च॒रुण । अ॒सि॒ । राजा॑ ॥ ये | च॒ | दे॒वाः ॥ अ॒सूर् ॥ थे । च॒ । मनः ॥ आ॒तम् । नः॑ः । रा॒स्व॒ । अ॒स् | वि॒श्च । अश्या | आयुषि । सुईवैतानि | पूर्वी ॥ १० ॥ सम् बेट० "मनावरण | देवनाई व्यायुषीणाम तम्घरदः सभा सुनिडिवालि पुलि॥30॥ इन द्विवीचाहके समाध्यामे सप्तमो कोः पिं. न दक्षिणा वि चिकिन मुख्यान शा॒ाचीन॑मादित्या नोन पश्चा पा॒¥यो॑ चिद् वसत्रे धी॒ीयो॑ त्रि॒िव् युष्मानो अभ॑य॒ ज्योति॑ग्याम् ॥ ११ ॥ 1-1'२.२.१ ...डायवि. •८ लामः है. ९९. नास्ति मुझे, पं.