पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२८ इ॒मा गिरे आदि॒त्येभ्यो॑ घृ॒नः अ॒नाद् राज॑म्पो जुहा॑ जुहोमि । शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भर्गो नस्तुविशा॒नो अम॑स॒ो दो अ॑न॑ः ॥ १ ॥ इ॒माः । गिरेः । आ॒दि॒ित्य॑म्यैः । तस्मै । स॒नात् । बगव॑ऽम्पः । जुहा॑ ऋ॒ो । कृष्णो | मित्रः | अर्थमा | मरीः | | सुषुः | वणः । [दः । [अंशः ॥ १ ॥ [ २७ ] ऋविता ि [ ४.१. मः | इमा। स्तुती दिनः प्रसास्वायाः वृा पुषन् मनोमि | सायमित्रायः ठः उचार त्यन्तु मामाः । बहु इन्द्रः । चाया इति ॥ १ ॥ इ॒मम् । स्नोम॑म् | क॑ मे 1 बुद्ध | मि॒वः | अर्य॒मा । ईणः । ब्रुन्त ॥ आदि॒त्याः । शुच॑यः । घाः चिनः प्राः | अरिष्ठाः ॥ २ ॥ ह॒षं स्तोम॒॒ सम॑नवो मे अ॒द्म मि॒त्रो व॑र्य॒मा वरु॑णो जुषन्त । दि॒त्याः यो पूजा अनव॒द्या ः ॥ २ ॥ बेट० इमम् सोम समान न्यायामिडावा. काः रहा: बसिखाः ॥ १ ॥ सम्म व आ॑दि॒त्या उ॒रबौ मीरा अन्यासो दिन्ती भूर्यक्षाः । अ॒न्तः प॑श्पन्ति बृजेनत माधु सबै राज॑म्पः पर॒मा चिदन्ति ॥ ३ ॥ ते । ब॒ादि॒त्याः | वैः । गभीरा | बर्दब्बासः | दिप्स॑न्तः । धरिऽक्षाः । अ॒न्तरि॑ति॑ ॥ प॒श्व॒न्ति॒ । वृ॑ज॒ना । उ॒त । स॒ाधु सर्वेष | राज॑ऽभ्यः | पर॒मा । त्रि॒तु | अन्न ॥३॥ 1 बंट' हाः बृहीतः "मानाः बबन्धि सब समावान् ॥ ३ ॥ हम दोदा पापानि सापूनियन्ति। अयम् वाम्बी दूरस्यानि अन्ति घा॒रय॑न्त आदि॒त्यासो अगत् स्या दे॒वा विश्व॑स्य॒ भुव॑नस्य पाः । षभि॑यो॒ रज॑माणा असुय॑मृ॒तावा॑न॒धय॑माना ऋ॒णानि॑ ॥ ४ ॥ १-१.. २२. 1- ·f. ३. पति. ५. 4-4-3 मास्ति',