पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विठोंने १२२३ पतित्वम् के भन् इनाम महते। बोमन्सुनापति वि॒शु प्रभु म॑ध॒मं हो बृह॒स्पतैः सुवि॒दत्रा॑णि॒ राज्या॑ । इ॒मा सातार्न केन्यस्ये वाजिनो येन जन उभये॑ स॒ते दिश॑ः ॥ १० ॥ वि॒भ्यु प्र॒यु प्र॒णणम् । स॒इना॑ऽयतः । बृह॒स्ते॑ सु॒ऽवि॒दय॑न । राज्यौ । इ॒मा । स॒तानि॑ । अ॒न्यस्य॑ । वा॒बिन॑ः । येन॑ | वः इ॒मये॑ । श्रृण॒ते । निशंः ॥ १० ॥ • पिन प्रमूमि एवम् हरि 'स्पतेः शोभयनामि राज्यामिति इमामि दानानि नाक कामविणाम् बाबमान बडवोऽस्य, बेन देवाः मनुष्याः भुते इति ॥ १०॥ इति द्विवचार के द्विोकर्म योऽर चूमने॑ नि॒वषा॑ वि॒भुमेहामु॑ र॒भ्वः सर॑सा व॒वक्षि॑थ । सदे॒वो दे॒वान् गत पप्रथे पृष्ठ विद् ता प॑रि॒भूर्जम॑ण॒म्पति॑ ॥ ११ ॥ यः । अव॑रे । डुमने॑ वि॒ना॑ वि॒ऽनुः । म॒हाम्॥ ॐ इति॑ इ॒णः ॥ शत्रूसा | स॒वश्वि॑थ । सः 1 दे॒षः । दे॒वान् । वा॑ने॑ । प॒प्र॒ये॒1 पृभु 1 विखो | इन्। कुँइमा परि॒ऽयूः । ब्रह्म॑णः । पतैः बेसने हमने मिलबा विशुः महान् ॥११॥ केः सः देवः देवान पनि पत्रामा यानि परिमपनि पुगेमिः ॥ ११ ॥ चाहेन बहुति परोक्ष विश्वानि विधं स॒त्यं मंधवाना पुत्रोरिदाप॑श्च॒न प्र मि॑िनन्ति स॒तं जम् । अच्छेन्द्राब्रह्मणस्पती ह॒त्रिनो॑ऽन्नं॒ युवे॑व नाजिनो जिमातम् ॥ १२ ॥ च॑म् स॒त्यम् || शुयोः | हृत् | आपः । चुन । मिनन्ति । अतन । वाम् ॥ ।। [विः। 1 वर्षम। युजव वाजिन | गाम् ॥१२॥ व्यायुषयोदेव 'देवा' हे त्यति । अपि सन्तिः किन, बमा बसियाणम् जगम् महिनी वादिति ॥ १२ ॥ १३.सू. २२.३.. नबि A: 4. पालि..