पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीय १२२१ नामदेवाय 'कर्मनिहाराभि मगन्, हानि, सो भन्छन् जन अभिन मरम्बन्धभतृहुन् । अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधारम॒भि योज॒णन् । ये॒ वि पापरे स्व॒र्दश षड्डु साकं मनु॒रुत्स॑प॒द्रिण॑म् ॥ ४ ॥ बापम् अ॒क्तन् । ब्रह्म॑णः पतिः । मधु॑ऽधारम् । कमि | यम् | ओवंसा | वर्तुणत् । तम । ए॒व 1 विवे॑ । पापै । स्व॒दः । बहु | माकम् । दुः । उत्स॑म् | उ॒द्रिण॑म् ॥ ४ ॥ दे० 'अइसपिहिवास्यम्फनमः पतिः मनुषाम् अभि अतूचन, मम् करेग अड्डु चार इढि प्राथगावि र चिन्ति देवाः, तो इविधायः॥ वह समुन्दनम् शोमवम् वयः कृत्युः इति बाकपा- मास्यन्दनम् मदानितम्भारम्ययोजना बनाम्पत् नमेव सरवन्त रश्मयः सः महान् उत्पमुम्रवन्तम् (१०. १३) इति ॥ ४ ॥ साता का ध्रुव॑ना भववाहिर बरन्त वः । अनन्ता चरतो अ॒न्यद॑न्य॒दे या च॒कार बना ब्रह्म॑ण॒स्पति॑ः ॥ ५ ॥ सन। ता का। चि॒ित्। भुना मींग्या | माऽभिः । शऽभैः । दुर॑ः । मन्त॒ः | ः ॥ वर्यन्ता | रतः । अ॒न्पअन्यत् । इत्। या च॒क। दुबुना॑ ब्रह्म॑णः पतिः ॥ ५ ॥ गानिशमनःपतिःबदार, यानि चित् मातनानि मूलानि जरा : धर्मवस्य द्वारा हा सुखामाम् अन्यदन्छन् मृतम् प्रवाह्मचम्पतेः निच्छता दृढि ॥ ५ ॥ 'इवि द्विवीपाटके सहयो अमि॒नस॑न्तो अ॒मि मे नमः॑न॒शुष पंणीनां परमं गुहा॑ हि॒तम् । ने नि॒ प्रति॒षान्ता पूनर आप तद्दुदीपुराविच॑ ॥ ६ ॥ अ॒भनक्ष॑न्तः । मे | ये | सम् | आनशुः । नि॒िऽधिम् 1 घृणीनाम् । प्रभुमम | शु | हि॒ितम् । से वि॒ष्वा॑सः॑ः ॥ प्र॒ति॒ऽपश्ये॑ । अनृ॑ता । पुर्नः। यतः । कुँइति । कार्यन्। नत् । उत्। ईपुः ॥ आऽषियोम् ॥ ११. २२.वि. ५१. मा. बारित मुझे. ३.२. दि. १