पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९१८ ० सम्म ६१. हिमाल एवं जानाविधानि कामानि कानामिश्रा अपित वो काम अनव हृदचे चिनोग, भतरोधाइति ॥ १० ॥ य सर्व थिये व्यजिद्दीन गोगोत्रज इन्द्रेण पुजा साप पनि त॑ वि॒वे । । अ॒त । एतः । शम्। अत्रम् ॥ १८ ॥ उपत् । इन्द्रेण पुजा तसा परि॑वृतम्। बृहस्पते । निः । अ॒पाम् । ञः । अणम् ॥ १८ ॥ बेटोपहन का सम्म! समूह उमषः पणिभिरपहव, सपा इन्द्रेण सहा अमोविच परिकम बृहन्यते । अणमु इति ॥ १८ ॥ ब्रह्म॑णम्पते॒ त्वम॒स्य य॒न्ता मुक्तस्य॑ बोध तन॑यं च जिन्व | विव॒ तद् भ॒द्रं यदव॑न्त दे॒वा हद्दम वि॒दर्भ सुवर्गः ॥ १९ ॥ ब्रह्म॑गा: 1 ए॒ते । न्त्रम् | अ॒स्य ॥ अ॒न्या सव॒तस्यैष । नन॑यम् च । वि॒न् । वियोग | नत् । म॒हम् । यत । अम॑न्ति | दे॒वाः | बृहत् | म | | ॥ १९ ॥ नग लक्षिताः बृह सह सुकै माम्य किं न मरम्मति इत्' रहन्दि देवाः | ि इदिनचाहनावाने हा वर्ग द्वितीय माडवोऽवाचनमा माता सीनः ि इडि बेडमाधबाकायामाने द्वितचा बडोकध्यायः ॥ --- इविग्दे समाप्ये द्वितीयाएके होऽध्यायः ॥ को.. 1. ४.पं.स्व पे.