पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु१८ ७ ] निलम् था। अशल्या नृवस्था । या । अषद् | था । शतर्न । हरिभिः | मनः | अ॒यम् | हि । नु | शुनद्देत्रिषु सोमः | sपा पर सिकः | मदाय ॥ ६ ॥ बेला? तब हाम्रा ति ॥ ६ ॥ मम॒ ब्रमि॑न्द्र स॒ाझच्छ॒ा वि॑िवा॒ा हरी धुरि ष्वा॒ रथ॑स्य । पुरु॒वा हि वि॒हन्यो॑ ब॒भ्या॒स्मि सर्व मादयस्व ॥ ७ ॥ अस॑ । मने॑ । च॒न्त॒ ॥ अ॒ष्टि॑ 1 अच्छै | विश्व । हीं इति । धुरि । दि॒ष्व॒ ॥ श्व॑स्य 1 पूऽत्रा | हि । त्रि॒िऽश्न्यैः | च॒मूर्य र सर्व मादयम् ॥ ७ ॥ अगरि सम्प्रति जन नम इन्द्रेण मुख्पं नि यौषद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत । उप॒ ज्ये॒ गभ॑स्तौ प्रा॒ायेये जिस॑ः स्याम ॥ ८ ॥ न । मे॒ । इन्द्रे॑ण । स॒ख्यम् । वि। त् । अ॒स्म्य॑म् | अ॒स्प॒ । दक्षिणा । दृहीत । उप॑ । ज्ये। वरूंगे। गर्भस्तौ ।। स्याम् ॥ ८ ॥ ० इन्द्र मोचाणि प्रतिमा स्वाने विविध जम्नाग माग इति र मास इति ॥ उम् गयाः सूचो. 10 "नकोऽयमागत मनितोऽसि मे ॥ १ ॥ रेहाण मतस्य वास्तु अ अन्वावर अस्मानी ॥ लजुनामस्तु रिडर्चामा मीरा द .. २. ५. महि इन्द्रविन व्रतमे मे जागो "आपणा जीनरः ॥ ॥ बस्तुराचा बाजा ऋचा खित्वेन पाणिना पशि ॥ ५ ॥ (बुंदे४, ७०.४२,०५) इति ॥ यो... .. 4. 55. ९.९. बारडो