पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9988 समाये अध्यय: । कतैन । खुम्।ि अ॒स्मै | वने॑ । निर्भूतम बनें। उत्। न॒मम् । बुवाणः । इत्ये॑न । अ॒भि | वो अ॒रिम् 1 जुहोत् ॥ ९ ॥ पेपनं सोमं हस्वस्मितं श्रोमंदमानः अनि काम हो ॥ विकारे अवत् हुन्छः [१ अर्थः पद॒मोऽप॑या गोः भरी पुणता भजमिन्द्र॑म् । वेद॒ाइम॑स्य॒ निर्मृतं म ए॒तद् दित्स॑न्तो॒ भूय यज॒तय॑त ।। १० ।। अर्थः । पय॑सा । ऊर्थः । यो । गोः | सोमेनिः । ईम् पूत भोजन् । इन्द्र॑म् । वेद॑ । ब॒इ॒म । अ॒स्य॒ ॥ निऽर्मृत्तम् । मे। ए॒तन् । दिन्त॑न्तम् ॥ मूर्यः । यजतः । श्रिवेश ॥ १० ॥ पात्रे उन् जयम् | अनुकरम् सम टः यथा कोः इनः पयसा अनुम्बार भूपति एवं सोमैः इन्हम् पुरवत दामारम् वाम अस्य स्ववाने का एक बहुताना ॥ 3 ॥ तुम् अन॑र्य॑वो॒ो को दि॒व्यस्य॒ वस्त्र॒ यः पार्थि॑वस्य॒ धम्प॑स्य॒ राजा॑ो । त म ट॑ष्पता य॑व॒नेन्द्रं॒ सोम॑भि॒स्तद वो अस्तु ॥ ११ ॥ " अध्वर्यषः । पः । दि॒व्यस्य॑ ॥ यः | यः | त्रिस्य । भ्स्य राज सन् | उदेरम् | न । घृण॒त । यदे॑न । इन्द्र॑म् | सोमे॑भिः । तत् | अर्पः | वः | अस्तु ॥ ११ ॥ १,१) त्वविक्रमाम समेत विन्याः (२.१)। मु इन्त्रम् सबै वतन् म मदतों कर्मेति ॥ 1 ॥ १. विमुकारिख को अ॒स्मस्प॒ तद् व॑मानाय॒ रात्र॒ सम॑र्थयस्व बहु ते॑ वस॒व्य॑म् । इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्पा अनु॒ यन् गृ॒हद् वंदेम वि॒दुर्गे मुबीरोः ॥ १२ ॥ अ॒स्मभ्य॑म् । तत् । च॒ इति॑ । नायै 1 ग्रः । मम् ॥ अर्थ | मुहू ते 1 सभ्य॑म् । इन्द्र॑ । रात् । चि॒त्रम् । श्रृव॒स्याः | अनु॑ । अ॒न् । बृहत् । म् | टर्गे ॥ मुऽवस॑ः ॥ १२ ॥ ३१ इति द्विवबाट पहायरी |