पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६३१ विग्रहः ममः पीयुः कृ सङ्गठे जत्वमञ्चन्यौ पनि रकम् इमिनो कमैना भारः स्याम सु.५] प्रवा॑ महि॒ यवो॑ अ॒भ्युप॑स्तुति भरामहे | सुची उप॒ प्रश॑स्तये ॥ ५ ॥ म वा॒म्। महि॑ । यत्र॒ इति॑ व॒ उप॑म् म॒रामहे । ची इति। वर्प | पेटमा घामान्यौ बहवो उपस्तुति दीप्यमाने शॉमितुम् ॥ ५॥ ॥५॥ पुनाने त॒न्वा॑ मि॒त्रः स्वेन॒ दक्षैष राजषः । आये॑ स॒नाह॒तम् ॥ ६ ॥ पु॒न॒ाने इति॑ । स॒न्वा॑ प्रि॒यः । क्वन॑ । दक्षि॑ण 1 गुजः । व॒षे॒ इति॑ । स॒नात् । ऋ॒तम् ॥६॥ पेट सहविचारा म॒ही मि॒त्रस्ये साधय॒स्तर॑न्तु॒ी पिसी ऋ॒तम् । परि॑ य॒ज्ञं नि नंदधुः ॥ ७ ॥ ही इति॑ मि॒त्रस्य॑ स॒यः । पिति॑ ऋ॒ परि॑ य॒म्नसुद्धः । महती असावः रत्यौमित्रं पुरस् इति श्रीवासष्टमा [ta ] अन्जुमः, पञ्चम्पदम्भोः सुनसरी बरसम्बो सीवा। अनुष्टुए मीरजादुमः । उन् क्षेत्र॑स्य॒ पव॑ना व॒यं दि॒वनेन जयामसि । ग्राम पोषयि॒त्वा स नो॑ मृळा ॥१॥ क्षेत्रस्य । प्रति॑िना । व॒पम् । ह॒तेन॑ऽइव | जामसि॒ । गाम । अव॑म् प॒षपि॒तु । आ । सः |सः | मुळात | ॥ १ ॥ बेटा वयम् बृहिनेनेश जबाम गाम् मन पवितु र इति वारक (१०.१५)। समुदा मोबना बनेन (१०,१५ ) १॥ क्षेत्र॑स्य पते॒ मधु॑मन्तमूर्मिं धे॒नु॒रि॑व॒ पयो॑ अ॒स्मासु॑ घृ॒क्ष्व । प्र॒धुश्वुने॑ घृ॒तम॑व॒ सु॒प॑तघृ॒तस्य॑ नः॒ पत॑यो शृळयन्तु ॥ २ ॥ 1.नि... ३३ बात को रूपे, जं.