पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जसमा स । दे॒वस्य॑ । म॒वि॒तुः । वार्य॑म् म॒हत् । चूर्णम । असु॑रस्य । अडचैतप्तः । ह॒ग्दैः । यन॑ । दा॒शुषे॑ ॥ यच्छति । स्नग । तत् । नः 1 महान् | सत् । धान्। दे॒वः । अ॒क्तुऽभैः ॥ ०४. नवमहामने देश: मेन सामान्य मनमा मात्र म दि॒वो धर्मा भुव॑नस्य प्र॒जाप॑तिः पि॒श्चङ्गं पं प्रत सुते कृविः । वि॒चक्षण प्र॒थय॑न्नपूणन्तुर्वर्जीजनत् सवि॒ता सु॒म्नमृय॑म् ॥ २ ॥ दि॒त्रः । च॒ता॑ सु॒र्य॑नस्य । प्र॒जाऽप॑तिः । पिश | पिम् प्रति। मुश्ते । कविः । वि॒ऽच॒ह्म॒णः । प्र॒थय॑न् । वा॒ऽपृ॒णन् । उ॒रु | वजनत् । सवि॒ता । सुनम् । त॒म्प्य॑म् ॥ २ ॥ 'ग: चर्चामापतिः भूतक्रियेचोप्रति सुते प्रथमन् ठा अन्तरिम आ चस्माकम् प्रशस्वम् तु ॥ ९ ॥ । आत्रा बजॉसि दि॒व्यानि॒ पायेंना को दे॒वः इ॑णुते॒ स्वाय॒ धर्मेने । माइ बाकू सवि॒ता समन निवे॒शय॑न् प्रमु॒वन्त॒क्मि॒र्जग॑त् ॥ ३ ॥ था । अ॒भ्राः ॥ स्वा॑ॉस 1 द्वि॒म्यानि॑ । पार्थि॑वा 1 श्लोक॑म् । दे॒व । कृ॒ण॒ते॒ । स्वाय॑ 1 धर्मेयो । भ 1 च॒ाहू इति॑ । शबान । म॒चि॒ता । समन । नि॒ऽवे॒शय॑न् । प्र॒त स्तुमैः । जग॑त् ॥३॥ वेट० रैनापुत्पति सोऽयम् देवः आत्मत्वात्मिकाय मनुष्या कर्मणे अनुशामद करोति मौलीः सहित बडू प्रसदार्थ विठयण प्रमुखर नमः मिभिः जगन् ॥ १ ॥ 1.पं.२.२.३-२.. अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑ श॒तानि॑ दे॒वः स॑वि॒ताऽमि रेक्षतं । आम्रा॑ण॒ वा॒ाइ सव॑नस्य प्र॒जाम्यो॑ घृ॒तम॑त्री ए॒ो अन्म॑स्य राजति ॥ ४ ॥ अदा॑म्पः । गुव॑नानि । प्र॒ऽचाक॑शत् । ऋ॒तानि॑ दे॒वः । मुक्ता ॥ अ॒भि । र॒ते । प्र । I । वा॒ाहू इति॑ । भुव॑नस्य प्र॒नाम्यैः । घृ॒तवे॑तः । मुशः ॥ अज्स्य | राज ॥४॥ घेटनुषा देक महिना अभि रहने सर्वामिति ॥ ..