पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०११ ] चतुर्भमा अनि मौड़माली। नाःसोमाः आसनम् ॥ बृहसम्म बृह॑स्पत इन्द्र॒ वर्ध॑नं ः समासूमनिर्भुन्न॒स्मे । अने॒ष्टं थियो जिगृतं पुरैषीजस्यो॑ व॒नुषा॒ामरा॑तीः ॥ ११ ॥ 1. 1 स्पते | हुन्छ | वषैतम | नः | सच | सा | वाम् | सुम॒तिः । मृतु | कुश्मे इति । अ॒विष्टम् । धियेः । जिगतम् । पुरः । जजस्तन् । अर्यः | अनुपम् | वग़तीः ॥ ११ ॥ बेट० है इम्ब्राइस्पती व बसान् मा पुषयोः इनिःमानु कमांणि कावयाः, पक्षम्यानि प्रभावी अनुभूवः प्रम 19 विवाहसो वर्ग: बटकस्य तृतीया साथवः सुन्दोगुलः | न्याम्यन् सप्तममध्यामित्य श्रीबेटमः ॥ इति दिन स्वीपाट मोऽध्याय 1510 --- इवि ऋग्वेदे समाम्ये तृतीयाएके ससमोऽध्यायः ॥ १. नास्तिक ३३.