पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मा सोम॑मिन्द्रास्पती पितं गृहे मादयेषां तडौकसर ॥ ६ ॥ सौम॑म् इ॒न्द॒रबृह॒त्प॒ इति॑ । पितम् | शुभेः । गृहे । दवा । तद्‌जकता ॥ ६ ॥ बेसम्रौ ठिीमध्ये वर्ग 9517 ध्यापको शवम कविः [+] विषयः । रवैण। यस्त॒स्तम्भ समाज्यो अन्तान् बृहस्पति तंबा ऋदीपोनाः पुरो कि दधिरे पन्द्रहम् ॥ १ ॥ य १ स॒स्तम॑ । ससा | बि। उमः | अन्तोन् । बृहसार्दिः । त्रि॒भुव॒स्मः ॥ लैच ॥ तम् । प्र॒म्नानु॑ः । ऋष॑यः । दीप्पा॑नाः । पुरः । विप्रा॑ः द॒ते । म॒न्द्रहम् ॥ १ ॥ तमु पुराणाः दीयमानाः धुनेत॑यः सुप्रने॒तं मद॑न्तो॒ बृह॑स्पते॒ अ॒भि ये न॑स्तत॒ो । घ॒र्म॑न्तं सु॒त्रमद॑न्धभूर्व ह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥ २ ॥ अ॒नय॑नयः | मुड्केलम् । मद॑न्तः । बृह॑स्पने। अ॒भि ये नः । ततको वृष॑न्तम् | सुप्रम् | अद्वैग्धम् । उन॑म् | बृह॑स्पते । रव॑तात् पेट० बम्परमा: भैका निःसरजाम् ॥ ३ ॥ । बेन्धितःसहयः मेवाः द | योनि॑म ॥ २ ॥ मन्तछन् मंत्राः | पिते! त्वम् रक बृह॑स्पते॒या प॑र॒मा प॑रा॒वदत आतंतस्पृशी नि दुः । तुरूपं खाता अन॒ना अदुग्धा मनः॑ः श्रोतन्त्व॒मि विर॒प्शम् ॥ ३ ॥ २. बृहस्पले या परम पावत्। अः । जा । तः नि । दुः । तुम्पेम् । ताः 1 अक्ताः । वरि॑षः । अध्धैः । त॒न्ति॒ । अ॒भिः । 1 १-१. वारि १५ ३. ॥ ३ ॥ ४. पुरुष