सामग्री पर जाएँ

पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मा [[ ] श्रामदेव जीवन विमा देवता विहि छोटा अवता विपो न सर्यो अर्पः । निद्धि वायुवा चन्द्रेण रसैन याहि सु॒तस्य॑ स॒ख्ये॑ ॥ १ ॥ होगी। अतः । पेः । न । दार्यः । अर्यः । पो॒ इति॑ ।। च॒न्द्रेण॑ ।। यह सुतस्यै । वी॒तये॑ ॥ १ ॥ बेट० कामवस्तुश्विक अविवाः बायाँ] इति स्पशम् ॥१॥ निर्यवाणो अशंस्तीनि॒ियुत्वाँ इन्द्र॑सारथिः । बापवा चुन्द्रेण॒ रथे॑न याहि सु॒वस्य॑ पी॒तये॑ ॥ २ ॥ निःडयूवानः | अश॑स्तोः । निन् । इन्सारमः । इआ। च॒न्द्रेणे। मैन । यामि । सुत्तस्यै । चीतये॑ ॥ २ ॥ कूटधाः | सिहं सत् ॥ २ ॥ अनु॑ । कृष्णे इति॑ । इस पत्रमागाव धात्म् अनु॑ कृष्ण वसु॑षिती मार्ते पेशमा । चुन्द्रेशन पाहि सु॒तस्प॑ पी॒तये॑ ॥ ३ ॥ प्रति॑ि । वि॒श्वपैशा । वन याहि । सुतस्य॑ | वी॒तये॑ ॥ ३ ॥ बंट अनुनिषच्छतः कृष्ण रात्रि रूपमा लिहितहकिने वायु अधिष्ठे स्टम् ॥३॥ । च॒न्नॊर्ण १४. चन्तु बह॑न्तु त्वा मनो॒युजो॑ यु॒क्ताओं नव॒तिर्नव॑ । चावा चन्द्रेण रथे॑न ग्राहि सु॒तस्य॑ स॒तये॑ ॥ १४ ॥ आ॒ा मनःपुर्जः । ूकासैः । भगतिः | नये | य॒ इति॑ । था। च॒न्द्रेण॑ । हन 1 वि॒ाह | सु॒तस्य॑ | पुतियें ॥ ४ मनोवाः नः इवाः स्वाहतु चार्यो ऋ॒तं यु॒वस्य॒ पोष्यणाम् । उ॒त व ते सह॒क्षिणो र आ यौनु पाज॑सा ॥ ५ ॥ 11.