पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

€16,41] यत् । तृ॒तये॑म् । स॒र्व॑नम् 1 र॒त्न॒ ऽवय॑म् 1 वर्म॑ण॒षम् । मृऽअपस्या । गुऽव॒स्ना॒ाः । नश् । मः । पौऽसिक्तम् । वा ॥ एतत् सम् । मदेमिः । ह॒न्द्रि॒षेभि॑ः । पि॒न्त॒म् ॥ ९ ॥ बेकूट बत् भूमम् तृतीय सम्म्ममममन सुरम्भः सुडीये मम्मःम परिव सिक्रम वृष्म इन्त्र सोमः ॥ कृषि तृतीचा समावः || [१६] बामदेव गौतम परवान् अश्रो जो अनी रसिकः पार वर्तत रज॑ः । महत् सद् च दे॒व्य॑स्य प्र॒वाच॑नं॒ पासृ॑भवः पृथि॒वीं यच्च पुष ॥ १ ॥ अनुवः | जातः | अनमीशुः | उच्च॑ः | रः । चक्रः | परि | पते | वर्चः। म॒हृत् । स | | दे॒न्य॑स्य । य॒ज्वाच॑नम् । धाम् अ॒भः | पृथि॒वम् । यत् सत्य परि विलिः कृषः महन्तत् नः देवस्वस्थ प्रमश्वीच त्या महे 3. १५. । पुष्य॑म ॥ वर्षं ये च॒क्रुः सु॒मृते॑ सु॒षेत॒मोऽवि॑ितं॒ मन॑स॒स्परि॒ घ्यवा॑ । ताँ न्यय सर्वनस्य व जादौ पाजा ऋभवो वेदयामसि ॥ २ ॥ रष॑म् | ये । च॒क्रुः | स॒ज्वृत॑म् | सुज्चेतसः । रिम् । मन॑सः । परि॑ि । तान् । के हति॑ि । जु | व॒स्य । सर्वनस्य | पीतये॑ । आ । 5ः। बाजाः ] श्रमवः | वेद॒यामसि ॥२॥ बेटमेटमचन्द्रम् मनतः व्यापा कुटीकरोसियान बिपिनमिति मु ः ॥ १ ॥ सद् वौ बाजा ऋमयः प्रवाश॒नं दे॒वेषु विम्बो अभवन्महित्वनम् । जिवी यत् सन्नो॑ पि॒वरो बाजुरा पुन॒र्युवा॑ना च॒रमा॑य॒ वरु॑भ ॥ ३ ॥ २.. १.. ड.