पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०] पुर्ण बनाने कर्म दिएनादेशादीमाः देवानाम् भगः ॥ ॥ ये दरी मे॒षस्या मद॑न्त॒ इन्द्रा॑य चक्रुः युयुता ये अवा॑ । मेरायस्पो द्रवि॑णास्त कमवः शेषन्ता न मित्रम् ।। १० ।। यो । हुरो॒ इति॑ । मे॒धयः॑ । च॒क्या | मद॑न्तः । इन्द्रा॑य । कुः | मुऽयुज । ये । नवौ । ल। रामः पम्। दविजाने । स॒त्यै हति । कुत। शुभः | यन्ते । न । मि॒त्रम् ॥१०॥ भक्तःपुन, चुन्न हे म पम्मानितम् ॥ १० ॥ चेट० वे इन्द्राय एचः हुँदाई: प्रीतिभुत वो मर्दै धुर्न ऋ॒ते आ॒न्तस्य॑ अ॒रुवाय॑ दे॒वाः । ते नूनम॒स्मे ऋमत्रो अनि तृतीयें अस्मिन्सन दूधात ॥ ११ ॥ इ॒दा । अहेः ॥ प॒ीति॑िम् | उ॒त | नः | मद॑म् | भूः ]न | श्रुते । आ॒ान्तस्य॑ । स॒ख्याय॑ । दे॒वाः ॥ ते ॥ नृ॒नश् । अ॒स्मै इति॑ ॥ अ॒मः । न । नृतायें | अ॒स्थिन् । स्ने | वात॒ ॥ ११ ॥ केकूट इरानीमा: 'देखने सबने सोममीर्ति मदनी देवाः खपसः सख्याय भवन्ति । भवष्यन्ति धान्वयनमा निअस्मिन् वने "इनि मुठीपके माध्य "बामदेव गौतम ऋषिः । १. क ॥११॥ २. नारिख मुडो पे [ ३४ ] इन्द्रों नो अच्य रेलवेयोपं यात । बुढ़ा हि पोचपणामत् पीर्ति से मदा॑ अग्मता वः ॥ १ ॥ ऋ॒भुः । चि॑ऽम्ब | चावः॑ः । इन्द्र॑ः | नः | अष् | इ॒मम् | य॒वम् । वस्ऽभेष उप॑ वा॒त । इ॒दा | हि ॥ इ॒ः । धि॒षणा॑ । दे॒वी । अष॑म् । वर्षाद। पीतिम् । तम् ॥ मदौः । आमस ॥ त्रः ॥ १ ॥ बेङ्कट हस्यादुष: इन्कइयम् ममदानाव। इदानीम् हि क सूचनेदेवीम् विद्याथि सोमयागम् । वैः समाः ॥ १॥ २३. "चौक्स ४-४, नाहि मुडो. देवताः।