पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमाने [१ उ॒त सिन्धु विनायै विवस्वा॒नाम॑धि॒ धर्म परि॑ि ष्ठा इन्द्र मा॒यया॑ ॥ १२ ॥ य॒ह । सिन्धु॑म् वि॒ऽव॒त्य॑म् वि॒नाम । | | || माय ॥१२॥ मिभिन्ना सबै मिटिमान पाश्चिदानसि 1554 इन कर्मणा ॥ १२ ॥ उ॒त शु॒भ्य॑स्य पृ॒ष्व॒या प्र प॑वो अ॒मि बद॑नम् । पु॒रो यद॑स्य स॑प॒णक् ॥ १३ ॥ उ॒त । पुष्प | धृष्णुडपः प्र । मृभुः । कृषि | वेदनम् । पुरै । यह अ॒स् स॒पशकू ॥१३॥ बे० 'मुग्णयका विमान वह भयभ सम्पूर्णबासि ॥ १३॥ उता कोलित बृह॒तः पाद। अहमिन्द्र शम्रम् ॥ १४ ॥ न। उम्रम | कौन्तिरम् | बहुतः | पन्तात् | वायें | अर्थ | बहुन् । इन्द्र॒ | शम्बैम् ॥ १४ ॥ बेटा पर्वतात अजिबा शम्बर १७ उ॒त वा॒ामस्यै ब॒र्धिन॑ स॒हना॑णि स॒ताऽव॑षः । अनि॒ प उ॒त । द॒मस्य॑ । ब॒र्चिन॑ः ॥ स॒हयोगि कृ॒ता । व्याधीः । अपि परिमवान् ॥ ३५ ॥ ध॒रिंग ।। १५ ।। ॥ १५ ॥ दानि अनुवाद: "वृद्धि के पाध्या उ॒त्व स्पं पु॒त्रम॑मु॒वः परा॑च॒कं ऋ॒तम॑तुः | उ॒क्येष्विन्त॒ जाभ॑जत् ॥ १६ ॥ उ॒त । व्यम् । पु॒त्रम् | ए॒वः॑ः । परा॑मः । येषु॑ ।। आ । अ॒भजत् ॥ १६ ॥ बेटभुजम्नान इन्षु हुः ॥15॥ उतन्या सुर्वेशायई अस्नादाग कीपतः । इन्द्रो॑ वि॒द्वाँ अ॑पारयत् ॥ १७॥ 1. नाशिक २. मस्त हिं B.. ४. रिडि, .. म. नाति वि. THR'. दि" करें. ८. ०-१०. मो.