पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३ ० नम्वरम के निः चस्ववारचन्द्र प्ररष्यति । व सोपे सोमः सवालः अन् मिथ्या व्यर्भवति। अनन्तरम् पूम सेम दाम् सुवेतृतीचा पाए कमिति ॥ ५ ॥ उपि विवाह यादव || कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्वेन्द्रा॑य॒ सोम॑स॒व॒ते सु॒नोति॑ । मन॒सावि॑नं॒ तमित् सखा॑यं कृणुने स॒मत्सु॑ ॥ ६ ॥ 1 गुणोति॑ । अ॒स्मै॒ 1 वरि॑वः । यः | ह॒त्या | इन्द्रा॑य | सोम॑म् | अवाते | सुनाशि स॒ीने॑न । मन॑सा । अवि॑ऽवेनम् | तम् | ४त् | सखपम् । कृणते 1 स॒मत्वं॑ ॥ ६ ॥ 1 परिभजोय, यः इत्यम् इन्द्राय सोम कामवमानाष मुनोति, इन्द्रेम कामममासमादेषु ॥ ० कृणोनि महायता मानवेन्द्र य इन्द्रा॑य सुनबत् सोम॑म॒द्य पत् प॒रु॒त भुजाति॑ वा॒ानाः । प्रति॑ मना॒यो॑रु॒चया॑नि॒ हर्य॒न् तस्मिन् दूधवा॒ वृषेण॒ शुष्प॒मिन्द्र॑ः ॥ १७ ॥ यः । इन्द्रौप | सुनत्र॑त् । सोम॑म् । अ॒ष । पच॑त् । प॒क्रीः । उ॒त । भुज्जात ना | प्रति॑ि । मनायोः । उ॒चयनि । हयैन् । तस्मिन | दुधात् । वृर्षणम् । शुष्मम् । इन्द्र॑ः ॥७॥ वेङ्कट० वः पुकस्मिक्षेण श्रम इन्द्रायोति यति पनि इन्यमेदवः स्वाणि वस्मिर प्रतिकृयाति वर्विवाद बना सम्मम् इन्द्रः ॥ ॥ य॒दा स॑म॒ये॑ व्यच॒दृषा॑ना व॒षे पाजिम॒म्परूप॑द॒र्यः । अड् इष॑ण॒ पत्न्पच्छ दूरोप आ निश्चित सोम॒हः ॥ ८ ॥ य॒दा । स॒ऽमर्पम् । बि । चैत् । ऋषा | दुर्घम् । यत्। वा॒जिम | व॒भि । अन्य॑त् । अ॒मः अचिकत्। वृषेणम् । पत्नीं। अच्छ| दुरोणे | था । निशैिलम् । मुसुमैः ॥ ८ ॥ बेटा सभामम् विनियोति हिंसामान्, हामिप्रेम प्रकाि परिवारमा 'कृमिति ॥ ८ ॥ 1.4². २२. मा. 1. Fita A' air. नास्ति सूडो 4. माना ● नास्तिक ८-८. नास्तिर्प नास्ति