पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०] ५५३ कानि बेटकानि कति माहारवामि विनायक अनुस्यूटम्म्मंग व रमः शचन्धि ॥ १ ॥ ऋ॒तं ये॑मा॒ान ऋ॒तम च॑नन्यृ॒तस्य॒ अ॒ध्म॑स्तुर॒वा उ॑ य॒ज्युः । ऋ॒ताय॑ पृथ्वी बहुले गंभीरे ऋ॒ताय॑ घृ॒नू प॑र॒मे दु॑हाते ॥ १० ॥ नम् । पैमानः । श्रुतम् । इस् | | ऋ॒तस्यै 1 शुषः । श्याः | ॐ ह॒ति॑ि | गुज्युः । ला। पुष्णी इन। टुडे इन भरे । स॒तय॑ ह॒ति । परमे इति । दाते इन ॥१०॥ बेट० उद उदकम् पुत्र प्रति या कमस्य शुभः इसे लगतिः पुत्र सन् या छन् भवति तान द्यावापृथि अतः समानाब उत्तम नूहुत ईन्द्र नू घृणान इपै जत्रेनोई न पेः । अर्कारि हराम नव्ये॑ प्रि॒या स्या॑म र॒धय॑ः सासाः ॥ ११ ॥ नु । स्तुतः । इ॒न्दू 1 जु † गुणानः । इष॑म् | जत्रे | च॑ः न ॥ पॉप। अफरि । ते | हरिवः 1 कर्म॑ । नव्य॑म् | द्वि॒या । त्या॒म । इ॒ष्यैः । दासः ॥ ११ ॥ बेट०४, १४, २१ वर्ग:म [२४] वामदेव गौतम कपिः । देवदतमी नु का सु॑ह॒तिः शत्र॑सः सू॒नुमिन्माची राष॑म॒ आ दर्तन् । ह॒दि चोरो गृ॑ण॒ते वर्ध॑नि॒ स गोप॑तिनि॒ष्पषो॑ नो जनामः ॥ १ ॥ 1 का । सु॒ऽस्तुतिः । शव॑सः 1 मृ॒नुम् | इन्द्र॑म् | अच॒नम् | रामे था ववर्तव् ह॒दिः | हि । वी॒रः । गृण॒ते । वसू॑नि । सः 1 गोऽप॑तिः । मि॒ऽसिवा॑म् 1 जु॒ः । जना॑स॒ ॥१॥ पुत्रम्म्मुखम् आवदंपति का पेट का धोना स्तुतिः दानीक किम् यः वे हमागाव धमानि | महिना?" श] पविभवति ॥ १॥ 3. mata. ६. "मो v. m. 1 सूफो.. नास्ति वि... ८. मास्ति जे. १. मास्तिर्प