पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म जु । स्तुतः ॥ इन्द्व | नु | शुफानः । इर्षम् ब॒त्रे | अ॒र्यः न । पेरिति पौपेः । वदि से || नव्यम् । धिया। स्याम ह॒च्च॑ः | कुदासाः ॥ ११ ॥ 1, बेट० ४ १ २ कृषि तृतीचा महामाये बड़ो बर्गः ॥ [ २२ ] 'वामदेव गौतम ऋषि दु:॥ यन्त॒ इन्द्रो॑ जुषे पच्च॒ ऋष्टि॒ नर्को महान् कंगति अ॒म्या चिंत् । स्ट स॒षा सम॑मु॒क्था यो अश्मा॑ने॒ शव॑मा॒ा विदेत ॥ १ ॥ बेटम इनाः मत् । ज॒ः । इन्द्र॑ः । जुजुपे । यत् । बाहै। तत् नः । महान 1 करति । शुष्भी आ दिए । R| स्तोम॑म् | 85 सोमेष | उक्बा मः | अमनम्। वावंसा विभेद् | एते ॥ १ ॥ हालै परयो दिनमा करोति, यमाहमद वजयुमति नः सोम मिया ॥ १ ॥ 1400 म॑न्ति॒ चतु॑रश्नि॒मस्ये॑न्तु॒प्र वा॒ाहु नृत॑षः वदान् । मि॒ये परा॑यु॒षमा॑ण॒ ऊर्जा घस्मा॒ः पगि स॒ख्याय॑ दि॒ष्ये ॥ २ ॥ वर्षा । वृष॑न्धिम् । चतु॑ ऽशश्चिम अस्य॑न् । स॒प्रम्पम् । ऽन॑मः । शचन् । मि॒ये । पक॑ष्णीम् । उ॒षमा॑णः । ऊम् । भरयोः । पर्वण | सरुया । म् ॥ २ ॥ 1 परम् डेल्ट वर्षिया छः म् बाहुभ्याम् भैरबह हः तृटमः कर्मश पण्णी नीम् सत्यम्मामोशिशेषचन्त मध्य काममाः मर्याणि मिनार म्याः भव्यदिवे दिये विधाबरोदिति ॥ १ ॥ को दे॒वो दे॒वत॑म॒ो जाय॑मानो म॒हो बाहिन्शुिः । दो बजेबान्तं मन रेजयत् प्र भूम॑ ॥ ३॥ ११. बालिको १३