पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साध्ये [५२५ चन्द्रादित्यायें हर मुममिति महिनর अनेकडबडी हावे अभिवतु अधिधवजफरुयोः सु || किस अक्कणय॒ यं म॒हस्रै मासो ज॒मार शरद॑व पूर्वी । नही न्वंस्य प्रतिमान॒मस्य॒न्वज॒ ये जनि॑ताः ॥ ४ ॥ फिम् | सः । ऋक् । कृणम॒त् | यम् इ॒हम् आ॒सः ॥ भारं । श॒रः । ॥ वः ॥ इ॒ह । इ॒ | अ॒स्य॒ | अ॒ति॒िऽमान॑म् | | अन्तः । तेषु॑ । उ॒त | ये | जनि॑वाः ॥ ४ ॥ पेट मि इन्वान् म् एमाद मासाद्रः मोदरेमाथि माइ नहि अस्ति इन्द्रय प्रतिमानम् सम् जाने अन्तवत्कषमिस्वाड- अपयम् इक्षि अनयमि॑च॒ मन्य॑माना॒ा गुहा॑क॒रिन्द्रं माता वीर्य॑णा न्यृष्टम् । अथास्थात् स्व॒यमत्कं बसन आ रोद॑सी अपृणाज्ज्ञाय॑मानः ।। ५ ।। 1 व्य॒वश्चमऽह॑व । अ॒न्य॑माना । । । । टिम | छ। उत् । अ॒श्वा॒ात् । स्व॒यम् । अत्क॑म् वसनः । मा | देसी । पुणाद। जाय॑मानः ॥५॥ बेर गइ इन्त्रम् मन्यमान गुहा माया न्यू मार अवस्यैवमिन्द्रो बीज हः सोऽयं सर्वान् हिंस्यादिति गुहाची करम् । अनुपका भडानापूथिनी निवाइमायने वर्गः ॥ ॥ ५ ॥ ए॒ता अन्त्यलाभव॑तावरीरिव संक्रोश॑मानाः | ए॒ता विच्छ किमि॒दं भ॑न्ति॒ मा जन्ति ॥ ६ ॥ ए॒माः । अ॒र्य॑न्ति॒ । अ॒लाऽभव॑न्तीः || श॑मानाः | ए॒ताः । म | पृछ । किम् | हृदम् । मनु॒न्ति॒ | कम् | आप॑ः। द्वैिम | धिम् । इजन्ति ॥ सहामाया बेट० एता आपः समुद्रं अधिगणात । विक्रमवा म्वमिति द किंम् इदम १.२२ मारेको ि एहि करें. ८. शरित वि. ९.१२. 10. A¹.