पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मा संयुगं दे॑वात्रश्चिना कुमारं सो॑दे॒व्यम् । वी॒र्घायु॑षं कृणोमन ॥ १० ॥ तम् ॥ यूवग। टेषौ । | कुमारन । बाष्यम्। म | कुलोम |॥ १० ॥ ने इगोड द्विषयाशी ॥ १० ॥ वि १५१८ [१६] ऋषि देवः। डा स॒त्यो या॑तु म॒भव ऋषी द्रव॑न्त्वस्य॒ हर॑य॒ उप॑ नः । तस्मा॒ बृदन्त॑ः सुषुमा सु॒दक्ष॑मि॒हाम॑षि॒त्वं क॑रतं गृह्णानः ॥ १ ॥ आ स॒त्यः । यातु । ए॒घवा॑न् । स्य॒ यः | ३ | नः । तस्मै | इत् । अन्तैः । भुमुम् ॥ इ॒दक्षि॑म् इ॒ह । अ॒भिऽपाम् | करते । शृणानः ॥ १ ॥ मटकासमा सहान् अस्य लक्ष्याः अस्मान् उप एजेम्सुम्भकरोधीःवमाः ॥ १ ॥ अव॑स्य रानान्ते॒ऽस्मन् नो॑ य॒द्य सने अ॒न्दद्ध्यै । शंसा॑त्य॒यमु॒शव ने॒षातुर्गे असुय॒ मन्म॑ ॥ २ ॥ अव॑ प॒ | | अम॑नः । न । धन्ने॑ । अ॒स्मिन् | ः | अब सव॑ने । च॒न्दम्ये॑ । शंसोति । क्षम् व॒शना॑ऽऽव | वि॒भाः । चतुपे॑ । अनु । मन्मे ॥ २ ॥ मनः पथिको बिजवाब बदस्यविश्वसामाथी जा असुराइन् मोदम् तुम्बमिति ॥ मममध्यसने सोमे उशामा इब चिकिने क॒निर्न नि॒व्य॑ वि॒दुधा॑नि॒ साध॒न् वृषा यत् सेकै विपिपानो अर्थात् । दि॒व ह॒त्था जीजन स॒प्त कुरून चिच्चक्रुने॒युना॑ गृ॒णन्तः ॥ २॥ कृषिः । न । नि॒िष्यन् । वि॒िनि । साध॑न् । वृषा॑ । यत् । सक॑म् । वि॒ऽपानः । अर्थात् । दि॒त्रः । स॒त्य । जन॑न॒त् ॥ स॒ष्ठ कुरून् । अझै चित् च॒क्रुः | च॒युना॑ौ | गृणन्तैः ॥ ३ ॥ 11. ना....