पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा क्षेत्रः मरिता देवः सूर्य भुवचन चम्पा इन तिदिति । हमन्त छन्ति ॥ २ ॥ 1995 मिदिम यं स॒ीमकृ॑ण्वन् तम॑से वि॒पूअन॑स्य अर्थम् । वं सूर्य ह॒रिः स॒ह यही: जग॑तो नहन्ति ॥ ३ ॥ यम् । अ॒म् । शक॑श्च॒न् । जर्म॑मे॒ । वि॒ऽवृचे॑ । ए॒वस्वे॑माः । अन॑वस्यन्तः ॥ अ॒म् । तम | सूर्य॑म् | ह॒रितेः स॒प्त । युः। स्पर्शम् । विशेस्य जगतः । बहन्तु ॥ ३ ॥ बेट वका द्र: उमसः वियोजनाथ कसू अन् रिमा समापनन्तः सवाश्नुवन्तः सम्याः सा महत्वः वि महन्ति ॥ ३ हि॑ष्ठानि॒ हर॑यामि॒ तन्तु॑मन॒ष्पप॒मवि॑तं देव स्मै॑ । दर्जेष्यतो व॒श्मयः॒ सूर्य॑स्य॒ च॑मे॒वावा॑धुस्तयो॑ अ॒स्वः॑न्तः ॥ ४॥ बहिष्ठभिः वि॒श्वर॑न् । पासि । तन्तु॑न् । य॒ऽव्यव॑न् । असितम्। देव चम दत्रिंयतः । स॒मय॑ः । सूर्य॑स्य । चव अवै| अधुः । तम॑ः अ॒पृश् । अ॒न्तरिति॑ ॥ १४ ॥ पेट देव ! मैत्रहर कासः बर्मा स्वतन्दोरमस्वाद मरति 'सदा सरव्यवन मर्मअन्तरिमध्ये ॥ ॥ ॥ १. दे... को. .. नाहित मुका मु. १०.क. 19-11- नास्विका उदइ सूर्य विम्बन्ध रश्मयः अनयतो अर्निबद्धः कुवापं न्प॑ना॒ानोऽव॑ पद्यते॒ न । ऊपा॑ यति स्व॒घमा को द॑दर्श दि॒िवः कुम्भः समृतः पाति॒ नाम॑म् ॥ ५ ॥ अनौपतः ] अर्निबद्धः । कृया | अपम् | न्यै | उधानः | अर्ब | पचते । न । कर्मा । यति । स्व॒ध । कः | दर्श। दिवः | कुम्मः | सः । प्राति । नार्कस् ॥ ५ ॥ माणसत्र नचद्रबह माध्यमाः किबोम्ब बंट म पर अन विमानोऽयम् बन्डरि ते कं| मोकलसम्मानमा डोकं कृति ॥ ५ ॥ या चोदो वर्ग: नाहित.. माप २८१ पढ़ः