पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मं] [य] माग हो ने॒ अनकमा स॑प॒र्यन्न् । सज्ञान प्रति होषापा पुष्पैन् व॒र्ष स॑चते॒ मन्त॒मिद ॥ २ ॥ अ॒ध्मम् ॥ यः । ते॒ । मन् । श्रमणः | | | अनम आ सपर्थन् । सः । ब्र॒धानः । प्रति॑ि । द॒षाम् | उसैन् । पुष्प॑न् । र॒यिम्। सचते। अन् । भान् ॥ २ ॥ राति अ॒भिश्चै बृह॒तः स॒त्रिय॑स्य॒शिर्वाज॑स्प पर॒मस्य॑ रा॒यः । जाति॒ रत्ने॑ विध॒ते परि॑ष्ठ॒ो व्या॑नुषमपीय स्व॒भावा॑न् ॥ ३ ॥ अ॒ग्निः 1 शि। बृह॒वः 1 अ॒नय॑न् । अनि वाज॑स्य । पर॒मस्यै । स॒यः । दधा॑ति । रज॑म् | वि॒ध॒हे । यवि॑िष्टः | वि | आनुष | अस्मीय स्व॒धावा॑न् ॥ ३ ॥ [३५१२. महोब्लक परिचान, सम् इन्भमा पुष्प वर्मी भन् कूटर ईतिहट सपना अवधि, विमति बलम् परिचर मान् ॥ ३ ॥ अभिः असफल युपक्रमः मनुषम् अयुध्यार्थ I च॒द्ध पुरुष॒त्रा म॑नि॒ष्ठाच॑चिभञकृ॒मा कच्चि॒दाः । कृषी वयाँ अवरोगान् कंपनसि शिश्रो विश्व॑गये ॥ ४ ॥ यत् । वि॒श् । दिने । वि॒िष्ठ॒ वर्धितिभिः । चुकुम । फल | चिद जागेः ॥ कृधि । इ । अ॒स्मान् । अदितैः । अमान् | नि । एनसि । शिश्रयः बिष् | जाने ||१|| बे० मनुष्यबहानैः कृवक्ता पद मिचिनु नः त अम्मान सरकार या कामका एवं हि पापकृतो व बारकाव सम् एनस मचंदन एन॑सो अ॒भीके ऊर्वाद् दे॒वाना॑मृत अत्यनाम् । मानो॒ सखा॑य॒ सद॒मिधू विषाम॒ यच्छ काय॒ तन॑याय॒ शं योः ॥ ५ ॥ ५६... I म॒हुः । चत् । ते॒ । एन॑सः । अमकें | | दे॒शना॑म् उ॒त । मानाम | मा से। रूखौगः । रुर्दम् । इत्। रिशम च। तोकाये। रानपाय | शम्। योः ॥ ५ ॥ 9.. र.. जाल 1. मनुष