पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेरे कृष्णं न॒ एम॒ रुच॑तः पु॒रो भाम॑रे॒व चिंर्वपू॑षामिदेक॑म् । यदश॑वीता दर्पंते गर्ने स॒पज्जा॒तो मव॒सीदु॑ दू॒तः ॥ ९ ॥ 1 कृष्णम् । ने॒ । पुर्य॑ ॥ कलः । पुरः । मशः ॥ अ॒ष्णु | चिंः । उँचाम् । इत् । एक॑म् । यत् । अर्मला दर्पते । । गम्। सुषः च । जातः । भनेंसि ॥ इह् | ॐ इति । दुनः ॥९॥ बेट० कृष्ण: ब्रब मसनमार्ग: श्रेय पुरःसर्वेशम् मीर' "इडम् एकम् सेवा बसानू विषिर्रवासि धारयन्ति गर्मम् बन्योन्याणि "तस्मादोषय (७१, ३) इविकिय बात: स॒द्यो जा॒तस्य॒ ददा॑शान॒मोजो यद॑स्य॒ वा अनुवात शोषः । बृ॒क्ति ति॒ग्माम॑न॒मनु॑ जि॒ह्वां स्वि॒रा चि॒दधा॑ दय॑ते॒ वि जम्भैः ॥ १० ॥ स॒वः । आ॒तस्य॑ | दशानम् | बीजेः । यत् । अ॒स्य॒ | बातैः । व॒न॒ऽनाति॑ । शोभिः । श्रृणढै । ति॒ग्नाम् । च॒न॒सेषु॑ । जह्वाम् | स्पुिरा चिद खनी । दयते । म जन्ः ॥१०॥ 1 समेतमाम बडगा बरतः अनुमाति मेरपति निर्मा'मन अवधि प्रयोगः । बचा विरानि पिकनिष्ट्राभिः विशेष कृपयति ॥३॥ तृष पदमा॑ नृ॒षु स॒वस॑ सृषं दूतं च॑ण॒ते य॒ह्वो अ॒धिः । चात॑स्स मे॒ळं स॑चते नि॒र्य॑न् न वा॑जयते हि॒न्वे अ ॥ ११ ॥ । यत् । न तुषुणौ ॥ भुवाई | तुजुम् | दुतम् । कुणते | य॒ह्वः । अ॒ग्निः । 1 I चस्प || सचते निपैन | भुम् । न । वाजयते । हिन्दे | अब ॥ ११ ॥ I बे, दामीणो महान् जमि: बातम्यम्प से निवारमरण दिन्, म प्रेरकति गमनाब गमनस्वळाणः ॥ ११ ॥ इतिचा पाठमो वः ॥ 3.मे. २२.सुको... बिउपे. ५. मा. 4.. ● १.१. 4.A; ल