पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भा यस्त्वा॒ा स्वच॑ः सुहिर॒ण्यो ञंघ उप॒पति॒ वसु॑मन॒ा रथे॑न । सस्य॑ च॒ाया भ॑सि॒नस्य॒ सख्खा यस्तै आनध्यमा॑नु॒षम् सुजौषत् ।। १० ।। यः । न् 1 सृ॒ऽअर्थः । लुऽहिर॒ण्यः । अने॒ । उ॒ष॒ड्याति॑ । सु॑मता 1 वचैन । मस्य॑ | ऋ॒ता । भवा॑सि॒ | तस्य॑ | सखी | यः । ते । आ॒नष्पम अनुष १४१० माता इति ॥ १० ॥ सुबषट् ॥ १० ॥ स्मः सत्यरक्षणाम् उपमहत, उगमनत्रकारमाह - वः स्वम् भातिव्यम् अनुषकम् 'इवि तुहीचरहके चषघ्नमैः || महो कंजामि च॒न्ता वभि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒ादनँयाय । त्वं नो॑ अ॒स्य वच॑ति॒ होन॑र्यनिष्ठ सुक्रतो दमू॑नाः ॥ ११ ॥ म॒हः । रु॒जामि॒ | अ॒न्चुत | वच॑ ऽभिः | सत् मा 1 पि॒भुः 1 गोत॑मात । अनु॑ | इयत् । स्त्रम् । नः॒ः । अ॒स्य १ चर्च॑सः । न्चि॒ होः । ष | तो इति॑ सुक्रतो । दर्मूनाः ॥ ११ ॥ बेट० महतोऽनि शबून हामि । अम हि तुमने मम रखः गोतमान मान्नु कामदापत्रमादि मान्यमित्यर्थः | धमा सठि त्वम् व्यस्माकम् हरे व मुख्यत्व दे होः सुषम! सुश रहलां दमनमनाः मिि अस्व॑मजस्त॒रण॑यः स॒ज्ञेवा॒ अति॑न्द्राका अमिष्ठाः । ते पायवः॑ स॒ध्य॑ नि॒षास्ते॒ नई नः पान्दमूर |॥ १२ ॥ व्यः । स॒र्णयः । सुश: | अन॑न्द्रासः | अक्काः | अर्ब्रमिष्टाः | ते । पायकैः । सुध्यैशः । नि॒ऽसचे। शो | तवै| नः । पान्तु | अमर ॥ १२ ॥ बेवास्तसिजगतमः सुबुनः भगक्मा' स्वैमाहिया: मनमःमः सन्तः निषेध अग्ने! स्मारन्तु ॥ १२ ॥ [४२४. ये पायों मामने॒यं ते अग्ने॒ पय॑न्तो अ॒न्धं दुरि॒तादग्छन् । क्ष तान्त्सुकृत वि॒श्वा दिप्न्त॒ इद् वि॒पो नाई देखः ॥ १३ ॥ ये। पायवैः । मा॒ायतैयम् ते । अ॒ग्ने॒ । पय॑न्तः । अ॒म्बम् । हुतात् । अरैक्षन् । सूखे । मान् । सुतैः । वि॒श्वे॑दाः । हिप्सेन्तः । इद पवः॑ः । न । अ | दे॒भुः ॥ १३ ॥ 1. ४. २. 1-3"मन".७.मास्वि ६. 4.5.