पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<LAY) वेट स्वागतमा मत मात मुग्यते नृपया मनुष्याणां बेवः ददाय मन्म स्वोकमा शॉग इति होवारसुगावाऽनुशादि । "मना माना मिनप्रवृतः मधुरमस्य श्रोता शब्दको पुनमहं सम्र निम्" सामभिः स्वीमि ॥ ३ ॥ स्वं चि॑न्न॒ शम्या॑ अग्ने॑ अ॒स्य ऋ॒तस्य॑ बोनच वा॒षः । क॒दा त॑ उ॒क्या स॑ध॒मावा॑नि उ॒दा भ॑वन्ति स॒रूपा गुहे ते॑ ॥ ४ ॥ स्वम् । त्रि॒त् । नः॒ः । दाम्यै॑ । अझै । अ॒त्याः ऋ॒तस्य॑ ब॒ोध || सुभाषीः । च॒दा । ते॒ ॥ ह॒वथा । स॒धः॑ऽमावा॑नि । दा | पन्त | सख्या | गई | ते ॥ ४ ॥ अवमान् महाअम्मा समन् बेटा को शोभमाध्यामः कदा वह उन्मानम देवै: महनमिमिठानि मन्ति। कदा सयानि स्वदमानि माम् गृहे ॥ ४ ॥ क॒था ह॒ तद् वरु॑णाय॒ त्वम॑चे कथा दिने गईसे कन्त॒ आ । कदा मि॒त्राय॑ हुवै पृथि॒व्यै बवः कद॑र्य॒म्णे कद् भगा॑य ॥ ५ ॥ क॒षा | ह॒ | तत् । वरु॑णाय | त्वम् | आग्ने । कया | दिवे || ऋतु | नः । अर्गः । कृ॒षा । मि॒त्राय॑ । च॒नुषे॑ । पृथि॒व्यैः । ऋतु । अम्णे | ऋतु । मगप ॥ ५ ॥ पुनः कर्म दिये। पापम् विगहाँ किया माम् पुनः कर्म का मिमाम कामानों से जिस्मान् कामास बैठि ॥ ५ ॥ बेट० बग्ने। लम् ● "हृवि तृतीमाएक चतुर्थाय सो बगैः कद् धिष्ण्या॑सु वृधमा॒नो अ॑ग्ने॒ क वाय॒ प्रत॑वसे शुभंये । परि॑ज्मने॒ नास॑त्याय॒ से मव॒ः कद॑द्मे रु॒द्राय॑ गृ॒ध्ठे ॥ ६ ॥ कए । यो॑षु॒ । बृध॒सानः । अग्ने॒ ॥ ऋत् । वार्ताय । प्रतवसे । भम्ऽयै । परिऽमने | नात्याय के । बर्गः | कत् । अ॒स्ते॒ । इ॒वस्य॑ | नूऽने ।। ६ ।। रामः पुरणमेकं पदम् परितो मनुष्याणां पापा देि 1.१. वि fref --वि. डिपे, है. ६ पारित भूको. ७० मास्ति'... नास्विहिं पं. १०-१० नाव असे अश्वका कया गतेबाहाममा करिव त्या "निरामयम्, अमिनी, f२-३ पारित मुस्तान वि