पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमा For३, ४, १२. अ॒स्मभ्य॑म् दस्तुरख सखे सखा॑यम॒भ्या च॑व॒त्स्व॒शुं न चक्रं रास्मस्पै दस् । अग्ने॑ सृळीकं वरु॑णे म निदो पुरुसु॑ वि॒षमनुषु । तोकाये जे चा शंभ्य॒स्मस्मै॑ दस्य॒ शं इ॑षि ॥ ३ ॥ स समय अभिआवस्य॒ | आ॒शुमन । च॒क्रम् | रम् अग्ने॑ । मृ॒ऴुषम् । वरु॑णे । सत्रा॑ वि॒दः । [मरुद | मनुषु । सोका | सु शुशुचान | शम् । कृषि | अ॒स्मभ्य॑म् व॒स्यु | शम् । कृषि ॥ ३ ॥ कूट० हेयस्य ससे| त्यगि इन हम चकम् वध्यदेव योग्य है । है 1 १४७ अप्रै घरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेळाव॑ पासिष्ठाः । यजि॑ष्ठ॒ो नहि॑नः शोशु॑चा विश्वास मुभ्य॒स्मत् ॥ ४ ॥ न्त्रम् | नः॒ः । व॒ग्ने॒ । अरु॑णस्य | वि॒द्वान् | दे॒नस्य॑ | हेळ: | वाः । पष्ठिः । बहिऽतमः 1ोचनः । विश्व सिम समुन्धि । जस्मत् ॥ ४ ॥ ० म हे मायै ईशान अब मण्येवानिमः ॥ ॥ ४ । मःमोतमः सन्न अपेऽव॒मो मंत्री नर्दिष्ठो अस्या उषसो व्यु॑ष्टो अने॑ यक्ष्य नो॒ वरु॑ण॒ दरा॑णो नीदि यूँजीकं मुहब न एदि ॥ ५ ॥ मः । ग् । नः॒ः । अ॒म्न॒ । अ॒मः | मत्र | कृती | नेर्दष्ठः । अ॒स्पाः | स॒पसैः । विऽउंडौ । अने॑ । य॒क्ष्व॒ 1 अ॒ः । बर्हगम् । बरा॑णः | हि मूकम् | सुहवैः ॥ अ॒ः ॥ प॒धि॒ ॥ ५ ॥ बेकूट० मा नम्' 'बामक है करना उसःमः। मस्वमस्माकम्मरम्हद, स्यमाणा मुस्वा भस्माकं ॥ ॥ मा १-१.२.१.३.' . बि.-... मु. १०-१. नास्तिको य