पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

@5=1] द्वितीय मा [९] सम जि होता॑तु॒षद॑ने॒ विदा॑नस्ये॒षो दी॑दि॒ाँ अ॑सदत् स॒दध॑ः । अद॑ब्यवनप्रमति॒र्वसि॑ष्ठः स॒हस्र॑म॒रः जो म॒ग्निः ।। १ । नि । होता॑ ह॒ोतु॒ऽसव॑ने । विदा॑नः | त्ये॒पः | वी॒वान् | अस॒द॒त् । सुध्दवः॑ । अद॑ग्धगतऽप्रमत्तिः । असिष्टः । [ः सुङ्गिः अ॒भि ॥ १ ॥ विद्वान् होडमान ० हिंसवानि बानि कर्माणि समय सोच बाबविश्वमः अवयम्भरः अनिविडोअविनः" इति ( २४, २, ५) वि ७ १५ त्वं दुतस्त्वमु॑ नः पर॒म्यास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ना । अने॑ नो॒कस्य॑ न॒स्तने॑ च॒नूनामम॑यु॒च्छन् दीघेदू बोधि गोपाः ॥ २ ॥ त्यम् । दूतः । त्वम् । ॐ इति॑ि । ल॒ः । पर॒पाः । स्यम् । वस्यैः ॥ था । वृषम् ॥ प्र॒न॒ता । अग्ने॑ । ततो॒कस्य॑ ॥ अ॒ः १ तने॑ त॒नूना॑म । अप्र॑युछन् । दीत् | बोध | गोपाः ॥ २ ॥ चकू० को 1109 कम करना एवम् नेप प्रतार्किन्हाला माचन्हमानगोप्ता इनि बन्दन || ॥ वि॒धेम॑ ते पर॒मे जन्म॑णसे वि॒धेम॒॒ स्तोमेरवरे स॒षस्यै । स्पोनैदारियायते॒ तं ले जुहुरे समि॑द्धे ॥ ३ ॥ वि॒धेमे ते परमे। जन्न् । अ॒ग्ने॒ | विषेयं । स्वोमैः । अबरें । सस्यै । पस्मा॑त् । मोनैः । उ॒तुऽआरि॑म । जे । तम् । प्र| वे इति॑ि । ह॒वीणि॑ | जुहूर॒ | समझँदे ॥ ३ ॥ । बेट० परिचोम में परमे कमणि शिवस्येति । त्र वाजसनेयकम् - विधेम इतिश्री परमे जन्मस्तमैरवो समय इत्यन्तरिक्षं वा ११. २. स्व ५. न्। बिधि को बारितो, बन्न समत्वम् ।