पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SUVE मामाचे [12.11. च॒र॒ध्यै | तु । सु॒ऽवत्र्य॑म् | अ॒दुः । अस्य॒ । दे॒वाः । मुक्त पथा। बहुन्धि । महद् दे॒मा । म एक॑म् ॥ १८ ॥ स्व ने जाय पोत्रा मुकाबण्डअनुष्या ये बहुन्ति वापर कसको मान्नि, धान् मनुच्या मालमेश्व सूक्ष्मवाद पञ्च युध्यते ॥ १॥ दे॒वस् सवि॒तानि॒श्रु॑षः पुपोप॑ प्र॒जाः पुरु॒धा जंजान | हमाचविधानान्यस्य बृ॒हद् दे॒वाना॑मसूरन्मेक॑म् ॥ १९ ॥ दे॒वः ॥ छ । स॑वि॒ता । वि॒कऽरूपः । ये प्र॒जाः | पुढा । सुजान | इ॒मा । [२] 1 निवा॑ । नन । अ॒स्य॒ । स॒हूत् । दे॒वाना॑म् अ॒स्तुत्वम् । एक॑म् ॥ १९ ॥ देवविता इयान मनसासमैन बनामाि सोणि भुवनहाने देवानाम अदम् ए वा (१०, १० ) 15 ही च॒म् समीची उ॒भे ने अ॑स्य॒ वसू॑ना वृ॑ष्टे | शृ॒ण्त्रे वी॒रो वि॒न्दमा॑नो॒ वश्वे॑नि म॒हव् दे॒वाना॑मु॒त्वमेक॑म् ॥ २० ॥ महोइन । सम् पेत् च॒ण्वा॑ च मे ते इति॑ व॒स्य॒ वसु॑ना । न्यु॑ष्टे इति निभेटे । कुरः वि॒न्दमनः ॥ वसू॑नि । म॒हद दे॒वाना॑म् एम् ॥२०॥ वै० स्थापानी परम्पत अवमा कमेच समभिमुरमे से इन्ड्रोम्याडिहरमःो कममामः गय इति ॥ २० ॥ हम नः पृथिवीं वि॒वा उप ऐति तिर्मयों न राव | पुर:पर्दः शर्मसोन बीरा स॒हद् दे॒वाना॑मचमेक॑म् ॥ २१ ॥ व॒सम् 1 च॒ । नः । दु॒डयोम || | । वि॒तऽमि॑ञः । न । बराज | हू सर्दः । [सः । न । वी॒राः । म॒हतु दे॒वाना॑म । त्वम् । एक॑म् ॥ २१ ॥ 1. २. ३. नास्तिको प्रा.वि. ८. ये.