पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[. tri ला। या । पत्र॑ । दुहिता । । । । । सुभ[ंगी। कुल । ते इति । सर्वसि | छ। अन्तः । मुद्दा | दे॒वाना॑म् अ॒स्त्वम् | एक॑म् ॥१२॥ बेनादि- विजनता बुदिनाक- [13 नाम बता भाई तौमिमाने समिति ॥ १२ ॥ इस विश्वस्त अ॒न्यस्या॑ अ॒न्संरि॑ह॒ग्रीवि॑माय॒ क भुवा नि धेनुरूपैः । ऋ॒तस्य॒ सा पय॑साऽपेिन्व॒ते म॒हद् दे॒वानाममुर॒त्वमेक॑म् ॥ १३ ॥ अ॒न्यक्यः॑ः । व॒स्य॒म् 1 हूत मा कयौ मुवा नि । दुधे । धे॒नुः । ऊमः॑ः । ऋ॒तस्य॑ ता| पर्यसा । अपि॑न्त॒ इ । महत् । दे॒वाना॑म् अ॒मुग | एक॑म ॥ १३ ॥ बेटवा बन्सको सा हाति इति (२,११) चोसो इन्त्रविम प्रति ॥ ३३ ॥ पर्धा हम्मे पूरू प्य त॑स्य॒ पति॒रेरिहाणा । स॒तस्य॒ मध्व ग वि॒द्वान् म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म् ॥ १४ ॥ पर्था । व॒स्ते॒॑ । पुरु॒ऽरूपा॑ | वने॑धि । । । । माणा | | | । विद्वान् । महत्। दे॒वाम् | असुरम् | एक॑म् ॥ १४ ॥ बेट●पनियोम्या मिती रूपाणि रूपाण विदिइन्जायन इर निचरामि ॥ १४ ॥ पदेन निर्मित द॒स्मे अ॒न्तस्तयो॑र॒न्यद् गुण॑षा॒ाविद॒न्यत् । समीनासा विची म॒हद् दे॒वाना॑ममुर॒त्वमेक॑म् ॥ १५ ॥ 9..वा. पं. १-२'म'. ta" R' 6.१.१०. फो. ●पं