पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दे प्रवेशर्मा "दोषोऽन्यका मन्दिर (७१,१३) इि नालासराचीः २३.१४) इस देखि ५॥ हात तृतीचा तृतीयाध्यामे बम वर्ग: अ॒युः प॒स्ताद्घ नु॒ द्व॑मा॒ताव॑न्छ॒नव॑रति व॒त्स एक॑ः । मि॒त्रस्य॒ सावरु॑णस्प ब्र॒तानि॑ म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ६ ॥ [1*1,2 श॒युः | परस्ता॑त् । अर्भ | तु वि॒ऽयता अन्त॒नः ।। त्सः 1 एकैः । मि॒त्रस्य॑ । ता । वरु॑णस्य । च॒तानि॑ । महत् । दे॒वाना॑म । असु॒श्वम् । एक॑म् ॥ ६ ॥ चकम बेट० असोक दक्षिनः' इतस्तठावरतीति वागानि पुठानि मा मित्राने त्रिमिति || १ || द्विपाता होता॑ वि॒दथे॑षु स॒म्राळन्वषं॒ चर॑ति॒ सेति॑ वृ॒नः । प्ररण्यन रण्वाची भरन्ते गृ॒हद् दे॒वाना॑ममुर॒त्वमेक॑म् ॥ ७ ॥ वि॒ऽमा॒ता । होता॑ । वि॒दथे॑षु । | अनु॑ अप्रैम् चर॑ति । खेति । बृञ्जः | प्र ण्यन | ए॒ण्य॒ऽवाच॑ः । मन्ते॒ शत् दे॒वाना॑म् । असुरम् | एकंम् ॥ ७ ॥ बेडट विमान हावामूला मम्द अति मूत्वा परस्थान कर विसति राहि ॥ - ॥ स्प युध्येतो अन्त॒मस्यै प्रतीची ददृशे विधेभायत् । अ॒न्तर्मृतिम॑रति नि॒ष्षिधं गोर्य॒व् दे॒वाना॑मम् ॥ ८॥ I स्पदव बुध्येत । अ॒न्त॒मम्यै प्रमोचीनेन् । विश्वेन आऊपत् । अ॒न्तः । म॒तिः ॥ च॒र्‌नु॑ । नि॒ऽसिधेम् । गोः । म॒हद् दे॒वाना॑म् अ॒त्वम्। एक॑म् ॥ ८॥ बेटमध्यमःभाइयुवा मबन्धि एवम् भत इमिः परिणामा सबै र देना स्वताव रखोलि निषिध्वcिr 1-1.. २२. बॅल: वि ●