पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ तृतीय ● अर्यमा । नः । अदि॑तिः । मः अन्धनि । स्मन । थुपते 1 ः ॥ गन्तः प्र॒जाः । शुमान् | वस्तु १ तुः ॥ १८ ॥ अदितिः अनुपरिमिधानि च चास्माकमस्तु । के ये है वर्नमय: बिगग्यभ्याम् गृहाइ नाना- मोम्यादिवतो. जन्तुमान ॥34॥ दे॒वानां॑ दूतः पू॒रुष प्रसूतोऽना॑गान् नो वोचतु स॒र्वता॑ता । शृ॒णोतु॑ नः पृथि॒वी चौतापः सूर्यो नत्रतारम् ॥ १९ ॥ SUNS दे॒वाना॑म । दु॒तः । पु॒हुंच ॥ अ॑तः । अना॑गान् । अ॒ः । सर्वेऽया॑ता । शृ॒णोतुं । नः । पृथि॒वी ॥ धौः । उल वार्पः सूर्यैः । नत्रैः | | अन्तरिक्षम ॥ १९ ॥ I मेट० देशमा::नः बपाश बिस्लामिछाता बन्तरम् ॥१९॥ क्रीजैम् शृ॒ण्वन्तु॑ नो॒ ऋष॑णः पनामाइश मद॑न्तः । आदि॒त्यैो अदि॑तिः शृणोतु पच्च॑न्तु नो म॒रुतः शर्म॑ भ॒द्रम् ॥ २० ॥ इति मानवी आर्यः शुञन्नु॑ । नः॒ः । बृणः । पर्नेतासः । मः । इळा | मन्तः । आदि॒त्यैः ॥ नः। अदि॑ति. १ शृ॒णोतु । च॑न्तु नः स॒स्तैः। शर्मं । मुद्रम् ॥ २० ॥ I जन्ममा मोगस्य वर्मिचारः प्रामाच्या मदतः । या अदिनिः२० ॥ सदां युगः पि॑नु॒माँ अ॑स्तु॒ पन्या मध्वा॑ देवा॒ ओष॑ध॒ः सं पि॑र॒क्त । भर्गों मे अग्ने॑ स॒ख्येन म॑ध्वा उद्गयो सनं पुरु॒क्षोः ॥ २१ ॥ 1 सदा॑ ॥ सु॒ऽनः । पि॒तुक्ष्मान् । च॒लु । पन्यो॑ः | मध्वा॑ दे॒वाः ॥ ओष॑धी । सम 1 पि॒िषुक्त । मर्गः १ मे॒ ॥ अ॒न्ने । स॒ख्ये ॥ न । मुष्मः | उत् । हाः । अयम् । सचैनम् । पुरुषक्षोः ॥२१॥ शोधगणमनः पान् भद्रम् या हे देवाः। बोरी १.१२) हे हिमेव धनस्य सदनम् बहुम् उद् बदबाम बहुभिः ग ॥२१॥ १.पं.