पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४११] सुत् सुँपाणिः स्त्र स॒तावा॑ दे॒वस्त्वष्टाव॑मे॒ तानि॑ नो घात् । पृष॒ण्वन्तै ऋमत्रो मादयध्वमूर्ध्वग्रवाणो अध्व॒रम॑तष्ट ॥ १२ ॥ सु॒ऽकृत् । सुनिः । स्वऽव॑न् दे॒वः । ष् अव॑से । ज्ञाने॑ । अ॒ । आ॒व । पुण्ण्ण्ऽजन्तः । ऋ॒मवः । माइधरम् । अतष्ट् ॥ १२ ॥ शोमवारी शोणियानुसकान बनान रामअवधालु। पुण्णासा: साम् कविमात्राण बनिवार्थम् मध्यमेन पहम् सोमानि ॥२॥ वि॒द्यु॒द्रेया म॒रुत॑ ऋ॒त्रे॒मन्तो॑ दि॒त्रो मर्यो ऋ॒तता अ॒पाः । सरस्वती शृ॒णन् य॒ज्ञिया॑स॒ धावा॑ र॒द्धि स॒हवारं तुरासः ॥ १३ ॥ जताः। यसैः । वि॒िधुरामाः । श्रुतैः |ः वः न स्वस । झूणच॒न् । य॒ह्वया॑सः । चतं र॒मिन् स॒रम् । सु॒रास॒॥ १३ ॥ विषयुक्नाषा: २८८१) हभिराचेः महिलाः दिवः सन्चिमःमर्श: दिवा सुमत्रः अनुकाव्या. गन्नाः, ठैः सहभूल साध्यमिका वा शुभस्मसम्बत् ॥ १३ ॥ विष्णुं क्लोमा॑सः पु॒रुद॒म्मव॒ भग॑स्यैव का॒रणि॒ याम॑ने ग्मन् । उरुक्रमः कंकुडो यस्यै पूर्वीने म॑र्षन्ति युव॒तो जानैत्रीः ॥ १४ ॥ १४३५ 1 विष्णुम् । स्लोमोसः । एत॒स्मम् अ॒ोः । मम॑स्यय 1 रिणे: याम॑नि । अ॒न् । उ॒रु॒ऽअ॒मः । च॒क्रुहः । यस्य॑ 1 पु¥ः न । वर्ध॑न्ति॒ | यु॒व॒तप॑ः । जनित्रः ॥ १४ ॥ त्रित्वाणि ब दर्शनीय कमंकरा आगमन बक्ता मदन्ति । फिल्मसन्मा विशिक्या भवन्ति, समासादक कमहिन्याः दिनः न वर्षन्ति परस्परा यथास्थान नियोति इन्दो विश्ववर्यः पत्य॑मान मे आप रोद॑सी महि॒त्वा । पुरंदरो वृ॑न॒हा धृ॒ष्णुपैशः सं॒गृप न जा भ॑ग भूरि॑ प॒श्वः ॥ १५ ॥ 1. ' २.दि. ३. ि पूर्ण: मास्कि