पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

eriv [11. TAL इन् । कतिऽभि॑िः ॥ वायैः । न अब । वा॒ऽवे॒ष्ठाः । ब्रुन् । र । जम्बु ३ ः ॥ नः । हेटिं। अरः सः पुष्टयम् इति। हिमः सम् | नाणः। अहातु ॥२१॥ मिरवः देखभर इस्मालमेति ॥ २॥ गय झुं चि॒व् त्रि पनि शिम्बुलं त्रि॒व्यति । उखा चिदिन्दू पेपैन्नी प्रय॑स्त॒ा फेन॑मस्यति ॥ २२ ॥ प्रक्रुन् । चि॑त् । पि 1 नपत । शिम्म । चितु।। बृश्यते । उ॒मा । चि॒िव । हुन्छ । मेषेनी प्रस्ता। फेन॑म । अस्पत ॥ २२ ॥ I बस्न्यामासिव हे इन्त्र प्रदान परस्रोत ि था कमेः कम्बलः एवं दिइनन । बेि वाचनको । जच्चाशब्दः "हाम्भरतकिष्ठा

क्रेनम् ॥ २२ ॥

न मार्यक्ररूप चिकिने जनासी ोघं संयन्ति॒ पशु मन्यमानाः | नावा॑जिनं वा॒जिनो हासन्ति॒ न म॑ने॒मं पुरो अन्जयन्ति ॥ २३ ॥ न । सार्थकस्य । च । अनासः | लोम | पन्त मानाः | न । जजिनम् । वा॒जिनो॑ नरः । अर्थात् | यन्त ॥ २३ ॥ कूट० गड्डे क्या:! बाहानामा पि मिमं विश्वामित्रम् [बकादम्मिन्यमानाः चा महिनामिना भावाजिनम्' इति दिन समित्या महासचिव पश्चादेत २३ महेन्द्र भरतपुत्रा अपने पि॒त्वम् । हि॒न्वन्त्यश्च॒मर॑ण॒ न निन्यं॑ ज्या॑वाजे पर णपन्य॒ाजौ ॥ २४ ॥ १.प २.. 4- ● पे .. १०.१०. 1121-19 9. १. १२.२३-३६.ना. ५