पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] नी नापि महादोषणा मूर्धानका मियाः धर्मगन्ते स्मात् वास्तु की। (दे४, ११२-१२०) इति । कृशाःोदाचा मार्क अक्षम सुटत षोऽयं छात्रा छातद अधूम कृ इरादाम्। मामाधा दाम्पसमध्यम् पृथिव्याप व इद्धि ॥ ११ ॥ हमे रोद॑सी उ॒मे अ॒हमिन्द्र॒मनु॑ष्ट॒वम् । वि॒श्वामित्रस्य रक्षति॒मदं भारतं॒ जन॑म् || १२ || गः ॥ इ॒मे इति॑ । बोद॑सि॒ इति॑ । इ॒मे इनँ । अ॒हम् । इन्द्र॑म् । अतुम | विश्वामित्रस्य | वश्चति । | इदम् | मारेलम् | जन॑म् ॥ १२ ॥ करणादायामि चेट० मेहन्द वि॒श्वामि॑त्रा अरासत॒ अलेन्द्रा॑ष वि॒श्वामि॑त्राः । स॒त । अर्म॑ इन्द्रम I [1] मधुमंन्त्रैरुभने मनुष् स्वःमःम्जनम् इति ॥ १२ ॥ | दिः मुरासः ॥ १२ ॥ | कइस् । अ॒ः | सुरासः ॥ १३ ॥ कूट• विलामियाः वास्तु पश्चिमे इन्वाय सोमान्को ओमनार ॥ ४५ ॥ १४३१ किं कृष्णा की गाड़ी नाशि दुड़े न तैपन्ति धर्मम् । आगन्दस्य॒ वेदो नैचाषाखं म॑घवन् रन्धया नः ॥ १४ ॥ किस् । ते॒ ॥ कृ॒ण्ण॒न्ति॒ । कोष॑टेषु ॥ मात्रैः । न । आ॒शिर॑म् । दुवै । न । तप॒न् । स॒र्षम् । आ ॥ नः॒: 1 अ॒ । प्र॒ऽम॑गन्दस्य । मेदेः । नैचाऽशाम | मध्व॒न् । हुन्थ्य | नः ॥ १४ ॥ 1-1. ना. २. ५. विवामिः इति मे मीट मास्त्रिकाः, वागा. तब इन्! किम् इमन्ति। जहि फोटा आशिरम् वासति जा कोकरे वर्तमान प्रमपन्दस्य खत्रम् इति दुखदेश - परित्यध्वेदाच मग! जम् गति का नाम देखें: कीकठा करत २. पिं ●4. पं