पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११८ समा en असावा अ॒ष्टाप॑भि॒नः ॥ ५ ॥ त्वम् । नः । अति | भारत | अप्रै । महाभि॑ः । उ॒क्षऽयैः । ष्टमः। ः ॥ ५ ॥ मा भारव | अप्रै! बाकि बाहुना सम मः स॒र्पिसुतिः वो होता बरैम्पः । ससस्त्रो वसु॑तः ॥ ६ ॥ हुऽम॑नः । सुर्भिःऽद्भुतिः । अ॒न्तः | होतो । चरे॑ण्यः । सर्वसः | पुत्रः | अतः ॥ ६ ॥ में हवा वहुविःपुगोसः सूङ महान् ॥ ६॥ कृति द्विीपाटके माध्याये हा वर्गः ॥ [MA, WA, UN [[ ]] 3. "आमंत्र: और पूर्व गायत्री ही दु चाजयभव नू रयान् योग अपेरुप॑ स्तुहि । य॒शस्त॑मस्य म॒हुः ॥ १ ॥ वा॒यन्ऽदैव । इ॒ । रन् । योगन् । अ॒ग्नेः । उप॑ । स्तुष्टि । य॒शस॑मस्य । श्रौदुप॑ः ॥ १ ॥ बेत्सम इस रचाए पिम् ः उपायाम् जप लृद्धि स्विमस्य ः ॥ यः सैनीषो देहानुषे॑ऽज़पों स॒रम॑न्न॒रिम् । चारु॑प्रती आहु॑तः ॥ २ ॥ षः । सु॒श्न॒मः । द॒द॒ानुषे॑ ॥ अ॒जुर्पः । ज॒स्ये॑न् । अ॒रिम् । चाऽअतीकः । आऽहु॑तः ॥ २ ॥ बेटमः सुनवगो दनिरसन्च रिम् ः आइतः ॥ २ ॥ य भिषा दप्या ोषोपर्सि प्रशुरूपते॑ । यस्य॑ ह॒तं न मीयते ॥ ३ ॥ पः । ॐ इनँ । क्रि॒िया । दर्गेषु । या । योपा। उ॒षस । प्रास्यते । यस्य॑ ॥ इ॒तम् । न । श्रोर्यते ॥ या ठं र कवि दिसे ॥ ३ ॥ अवरैम ॥ १४ ॥ आप स्वर्ण मानां च या | मः । स्वैः । न । भा॒नुन । चुनः वि॒ऽयाति । बुद्धिष | जानः | यसैः । श्रम ॥ २२. खिमको. ३.७. मस्ति