पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

txtr माने [*11,416. 1 J J मः । वारशानः । इ॒ह । पाड़ | सोम॑णः इ॒ समिः । भूतम । सः । ऋ॒तम | म । त् 1 परि॑ दे॒वाः ॥ अन् म॒हे । भरी॑म ॥ ८ ॥ बे०कमान: मिश्रिममन्त मात्यापति सूर मिले ाः बल्क आहे, वस्मानःधि 4 ॥ अ॒प्तूर्य॑ मरुत आ॒पिरे॒षोऽम॑न्द॒षित॒मनु॒ दाति॑नाराः । अर्भि: मार्के पिंरतु इत्रस्नादः सुतं सोभै भुषः स्वे स॒वस्ये॑ ॥ ९ ॥ अप्पै । मनः । आ॒णिः | १ | अन्दन् । इन्द॑म् | अर्जु । दाताराः । तेमिः | साम् । वितु | चूदः सुतम् । सोम॑म् | ए । स॒षस् ॥ ९ ॥ सम्वन्ति पेट इन्द्रविनयः परोड़ इनाम दुमदुरे व अरमनु कमामानों फितुहा मे गृहे ॥५॥ इ॒दं सासुतं रोजाना पते । पिवा॒ा त्वस्य गिर्वणः ॥ १० ॥ हदम् हि । गर्नु । भोजेसा बेइदम् हि गौर्मिननीय F पेर म. सोमाईन् 19 । लम् बाबा ! पितु | अस्म | गणः ॥१०॥ यस्ते॒ अनु॑ स्व॒धामस॑त् स॒ते नि य॑च्छ स॒त्य॑म् । स त्वा॑ षषतु सोम्पम् ॥११॥ ।। म सः | १ | सौम्पम ॥११॥ 4 ॥ । अनु॑ स्व॒धाम्। जस॑त् अनुमति बिना सुवि प्रजनन् प्र । ते । अश्नोतु । श्यौः || गा| विः | म | । प्राइ र रार्घले ॥ १२ ॥ | | रासे ॥१२॥ .......