पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयं १४१९ शा॑से । म॒हाम् ॥ इन्द्र॑म् । ब॒स्मि॑न् | बिलोः | जा॥ कृष्टः समाः । काम॑न । बन्म॑न् । यम । मृ॒क्रतु॑म् । चि॒षणे॒ इति॑ । वि॒म्व॒त॒ अ॒नम् । वृ॒त्राणा॑म् । ज॒नय॑न्त । दे॒वाः ॥ १ ॥ 'मिस्बन्' बेटमा इन्द्र मिसोमपानिन्दा वाि गच्छन्ति मम् शुक्रमणि सिमाम् इन्द्रारद देवाः इवि महामन्याहारी कथा कृमि ॥ ॥ यं तु नः पृत॑नास॒ स्व॒राजेद्वि॒ता नर॑ति॒ नृत॑मं वि॒शाम् ॥ इ॒नत॑षु॒ सम॑मि॒षो॑ ह॑ शु॒णैः प्र॒जय अमिना॒ादायुर्दम्पः ॥ २ ॥ मम् । जु । नकैिः । शृतैनाच | स्व॒राज॑म् वि॒ता । नर॑ति । च॒ऽत॑मम् । ह॒रि॒ऽस्याम् ॥ इ॒नऽत॑मः 1 स॒त्य॑ऽमिः । पः । । शुधैः पूऽब्रवः अ॒मिनात् । आयु॑ः । दः ॥ २ ॥ बेट० रामे राम नेम्बलम्वैतरनि सम् एकमाकम् मध्येन व त्य: नरेः हः पुगः यः चतुरस्त्रीषितम् सम्बन्धः ॥ ९ ॥ इयान म॒हावा॑ घृ॒त्सु त॒रणि॒ना॑वो॑ व्यान॒शी गेसी बेहना॑वान् । मगो न कार इब्प मतीन पि॒तेन॒ चारु॑ः सुयो॒षाः ॥ ३ ॥ स॒हृऽवा॑ । पु॒राऽनु । स॒णैः । न । अव । वि॒िऽञ्जन॒शिः | रोद॑स॒ इति॑ । ब्र॒हनो॑ऽवान् 1 अग॑ः । न । क॒रे । च॒न्य॑ः । श॒नाम् । पि॒ता॑म । भाः । इत्रैः 1 च॒भः ॥ ३ ॥ ५. महारिवानन्दादित बयान मः एव देवः कर्मठोमितेश काण: यामः भन्यवा ः ॥ १ ॥ घ॒र्वा॑ दि॒वो रज॑सस्पृष्ट ऊ॒र्ध्वो इषो॒ न वा॒युर॑सु॑मिनि॒युत्वा॑न् । अ॒पा॑ व॒स्ता म॑नि॒ना घ॒र्य॑स्य॒ त्रिम॑क्का भागं धने॑षु॒ वाज॑म् ॥ ४ ॥ ध॒र्या॑ । दि॒वः । रज॑सः । पृ॒त्रः । अर्णः । रः । न 1 अ॒युः | तु॑ऽभिः । नि॒युत्वा॑न् । अ॒पाम् । व॒स्ता । ब॒मि॒िता । सूर्य॑स्य । पिऽबैंका १ भुगम् । पि॒षण 1 वाजैम् ॥ ४ ॥ 3-1. ि २. साि सिमें ३. नास्ति . १.नील सूको.