पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

197 युरि॑िन्द्र स्व॒राय॑सि॒ स्मरि॑ स्वप॑शस्तरः | मान जोज॑सा शुरु गर्दा नः सु॒बर्षस्तमः ।। ५ ।। स्य॒ऽयुः । त॒न्त॒ । स्य॒ऽप्राट्। अ॒भि सः । [बुबुवानः 1 ओज॑सा । भः । स्वपेक्षः उतरः । समः ॥ ५ ॥ ० स्वयमेव मनो 'दवि थोबाइक सूर्वी ॥ [*] भवन निंदन स्वायोर्ति विस्वामियो गावित नइयो । त्रिभु पुष्णस्य॑ ते इष॒भस्य॑ स्व॒राज॑ व॒ग्रस्य॒ यूनः क्य॒ष्पैः। अजूतो जमीन्द्रं॑ घृ॒तस्य॑ मह॒तो बृ॒हानि॑ ॥ १ ॥ पुम्स्यै । लृप॒मस्यै | स्व॒राजः । अत्यं| यूलैः परस्य । पृथ्षे॑ । वर्जूपतः । त्रिर्णः । र्यागि। इन्। तस्यै त हाति॑ ॥ १ ॥ बेटकोन वर्षमा रायः पुराणस्व' चूर्मा पर्वमनीक- हन। महान् बन्दीवि ॥ १ ॥ यहाँ अ॑मि महिष॒ वृष्ण्ये॑मिर्धन॒ सह॑मानो अ॒न्पान | एको विश्व॑स्य॒ सम॑नस्य॒ राजा समय स॒यया॑ च॒ जना॑न् ॥ २ ॥ महान् । अ॒सि॒ महि॒ष । बृभिः | घनःस्पृत् । म | ईमान | अन्यान् एक: । विश्वेस्य भुवनस्य | राजसः । चो॒धय॑ च॒ | स॒पय॑ | | जना॑न् ॥ २ ॥ . ५. पेट'महानगः' इतिहा व्यन्ति निकाः उद्गु! अनि पृ अति । सः स्मट कडून बोधन, विशम्मानिति ॥ २ ॥ म मात्रमी तिचे दोच॑मान॒ प्र वे अम॑तीतः । न्म व इन्द्र॑ः पृथि॒व्याः मोरो अन्तरवाही ॥ ३ ॥ ११.२.१.१.३.