पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीनं मनम् । इ॒मम् | नर॑ः । पत्रेताः । तुम्य॑म् । डाः । सम । इन्द्र गोधं: । मधुंऽमन्तम् । ककन् । तस्यै । आ॒ऽमाय॑ ॥ सु॒ऽमः ॥ ऋ पाहि श्रृज्जामम् वि॒द्वान | पृथ्वः॑ः । अनु॑ | स्वाः ||८|| इम मधुमन्त को प्राइ बृपणचमै प्रदेशभर धम् करगल सोमाः पाहि स्वाम प्रजानन् ज्ञान, अनु लामत्व निठान्' पाहिति | || याँ बाम॑जो म॒रुते इन्द्र॒ सोम॒॒ ये त्वामध॒मम॑वन् गुणस्ते॑ । वं स॒जोषाः पंव जहा सोम॑मिन्द्र ॥ ९ ॥ बान् या अभेजः म॒हः हुन् । सबै ये लाम् । अव॑र्धन् । अभ॑षन् । गुणः । ते मेय । ए॒तम् । जीपः । वावशानः । अ॒म्नेः । यो । सोम॑न् हुन् ॥ ९ ॥ बेट इन्धों बान्त बनिनः कृत्रमानसि, गः अपनसहिया एत सोम कम्ममाः इन्द्र॒ पिचे॑ स्व॒धया॑ चित् सु॒तस्य॒मं पाहि जि॒हो यजत्र | अ॒भ्यो॑र्वा अये॑तं शक हस्ताोतुंर्वा पूच॑ ह॒विषो॑ जुषस्व ॥ १० ॥ इन्द्र॑ | पिच॑ स्व॒घया॑ चि॒द ॥ सु॒तस्य॑ अ॒न । इ॒ा | पाढ़ि | वि॒हप॑ य॒ज अ॒च्य॒र्योः । वा॒ । प्रऽये॑तम । शुक्र | इस्सौद होर्तुः | था | य॒ज्ञम | ह॒विष॑ः | जुगु ॥१०॥ हो मेस्याम् अर्थक से जानि सीमम इन्। १॥ वि बन सोमवा अगदा शक?? दोमापैम् एव हि जयमा दुनिया ० मेल ॥ १० ॥ शु॒द्रं हु॑वेम य॒घवा॑न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑षं॒ वाज॑सातौँ । शृ॒ण्वन्न॑मु॒द्रपूवर्ये स॒मत्सु भन्यै॑ वृ॒त्राणि संवतं॒ धना॑नाम् ॥ ११ ॥ । ॐनम् | हु॒त्रेम॒ । स॒ञ्ऽयो॑नम् । इन्द्र॑म् | अ॒स्मिन् । घरे । सृत॑मम् । बाजेऽसातौ । मृ॒ण्वन्त॑म् ॥ उ॒मम् । च॒तये॑ । स॒मनु॑ । अन्त॑म् । वृत्राणि॑ । स॒जत॑म् । धना॑नाम् ॥ ११ ॥ २२.६ luy इति सूवीचाडके द्विती दि कर्म 6. ३. मा वि