पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

में ] द्विती बेट० हा दिजिभि बहन् उ मरमान' अभिः दिन मि स्वाति सम्भवति ॥ ● ॥ नूते॒ पूर्व॒स्याव॑सो॒ो अनी॑तौ तृ॒तये॑ वि॒द्रो॒ मन्म॑ शि॑ति । अस्मे जैसे संपतरं बृहन्तै मन्तं॒ बे० सम्मविष पुरावनस्यमय B नु । तु । पूर्वस्य । अवैम. । अभि॑ि तु वि॒ मन्म॑सि॒ ॥ अ॒स्मे इति॑ । ब॒ग्ने॒ ॥ स॒पऽवा॑रम् । बृ॒हन्त॑म् । सु॒मन्त॑म् । वाज॑म् | सृऽअ॒प॒त्यम् । ह॒यिम् ॥ द॒ाः ॥ ८ ॥ ● नृतीदिरे | स्वयं र॒धं दः ॥ ८ ॥ अइन्, बन्सोडien ला पड़ गृत्सम॒दाम बस्ने गुहा॑ च॒न्वन्तु उपरों व॒भि प्युः । सुदीरा॑सो अभिमाति॒पाः स्मत् सूरिम्प गृफ्ते सद् गर्यो माः ॥ ९ ॥ त्वया॑ । यथा॑ । गृ॒त्स॒ऽस॒दास॑ः । ॥ गुड़ | अ॒न्वन्तैः । उप॑रान् । अ॒भि | स्फुरिति॒ स्युः ॥ सु॒ऽरोसः । [समति॒ऽसः । स्मत् । सुरिऽम्पैः । शृण॒ते । तद् | ः ॥ ः ॥ ९ ॥ । भि बाबा पुढे वृत्समदडावा' को ? गुहान स्वताच्या बुः सुरवाः" भन्नुर सहमानाः | सना शोभनं हविः मेहः देहि ॥ ९॥ इति विवाह म ●● [ ५ ] 'मोमाइतिमांगेन ऋषिः | धनुष्टुप् ः। होता॑जनिष्ट चेत॑नः पि॒ता पि॒तुम्प॑ ऋ॒तुर्थे । प्र॒वस॒ञ्जेन्यं॒ वसु॑ अ॒केम॑ वा॒जिनो॒ यम॑म् ॥१॥ होता॑। अष्टि । पेसेनः पि॒ता | पि॒तृऽम्बेः । उ॒तये॑ । मुध्यक्षैन् । चेन्य॑म् । वसुं । वा॒मं । वा॒जिने॑ः । पम॑म् ॥ १ ॥ I पेट होतायाः 1963 मराम कर्तुम् ॥ ॥ मोरणाने ती म्य 1.पे. २.क: मार्ग. ३. वसन्ति नदि: बाबा. 4. t. ९. नं.