पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ शुनं हु॑वेम स॒षवा॑न॒मिन्द्र॑म॒स्मिन् भरे नृत॑म॒ बाज॑सा । शृ॒ण्वन्तं॑मु॒जपूतये॑ स॒मत्सु भन्ते॑ वृ॒त्रार्थीि भुंजितं॒ धना॑नाम् ॥ २२ ॥ शूनम् । हुम् अ॒घम् । इन्द्र॑म् अ॒स्मिन् | भरें। त॑म् । सातौ । शम्यन्त॑म् | उ॒भम् ] कृ॒तये॑ । स॒मत्ऽ । अन्त॑म । वृ॒त्राणि । स॒ऽमितेम | पनमाम् ॥ २२ ॥ बेट [FR] विन् इन्द्र॒ सोमं सोमप॑ते॒ पिणे॒यं माध्यदिनं॒ सव॑ने॒ या पत् हैं। प्र॒थ्या॒ नि मघवन्नृजीषिन् वि॒च्या हरी हुए मोदयस्त्र ।। १ ।। 1 इन् । सोमेम्। सोफ्ते । पि हुयम् मार्चन्दिनम| सनन् । चार्क | ते प्र॒थ्य॑ शिये॒ व्रति॑ च॒शुर्थ इति । गृह मयस्य॒ ॥ १ ॥ ॥ इन्दबीजम् माध्यन्दिमा ! विमुच्य प्रसादनु मनन् तृतीयवाद् शश्नि॒िर॑ म॒न्धिन॑मिन्द्रः॑ शु॒क्रं पवा॒ सोम॑ रि॒मा से मदा॑य । मकता मारु॑व॒दा रा॒णेन॑ स॒जोषण॑ स॒स्तृपदा व ॥ २ ॥ बेकम्मः। योनिश्रर्थक मदाय सोममिति ॥ १ ॥ [814214 ओशिम अ॒न्मिन॑म हुन्छ । शुम् । पिउँ। सोम॑म । इरम से मदा॑य I I माईतैन । गजेन॑ स॒जोषः धैः । तृ॒पछ । आ । कृप॒स् ॥ २ ॥ सोम महारा हुन्छ । मस्तान सहित कई मंण सुम्य ॥ 1 ॥ येते॒ शुषे॒ ये तवि॑ष॒मव॑र्धाच॑न्त इन्द्र म॒रुत॑स्त॒ ओज॑ः । माध्यैदिने सर्व जस्त पिषो स्भः सम॑णः सुश्चित ॥ ३ ॥ 1-1-