पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०.१०] नी समस्यम्, 'सामनाम् ः विषय वर्मा मूनिम्तोम्बस्वस्थ क्यापिका नघ भोः रिकामामों परिता न्यया प्रेरिया आपके ॥ १ ॥ अल्लावृणो बुल इ॑न्द्र जो गोः पुरा हन्तो॒र्मय॑मानो व्यर मुगान् प॒थो अ॑क॒णन्ति॒रते॒ ग्रा: भार॒न बाम: पुरुहूतं धम॑न्तीः ॥ १० ॥ अलानुणः 1 जुलं. । इन्द्र॒ । बृजः | गोः | पुरा | इन्तोंः । अर्थमान: 1 नि | धार | सु॒ऽगान् । प॒त्रः । अ॒कृत् । वि॒ऽभन्ने॑ । गाः । प्र | आ॒व॒न् । वाणीः पुरु॒ऽहुतम | भर्मन्तोः ॥ ०मारा इनाई भीव: सन् दिभार विरोध परोक्ष सुगमा मागन को सन् निम्मि बायो बबालबच्चन्ते डाः इन्द निर्णय स्वस्वाइ- • लामो को अन्तरिरिस्मा मान पुराननामानीयान् मलाः सुमनान् मोडक' निरचनाव (६.२ टि 1-1 इति तृतीचा द्विवीयाध्यामे द्वितीय वर्ग: 9262 ना बारबति एको दे वसु॑मती समची इन्द्र॒ आ द्याम् । उ॒तान्तरि॑क्षाद॒भि नः॑: समीकह॒षो र॒थः स॒युः शूर बाजन ॥ ११ ॥ एकः॑ः । इ॒ इति॑ ॥ नमु॑मती॒ इति॒ वसु॑ ऽमती। समीची इति॑ स॒मूऽऽची | इन्द्र॑ः । आ । प्र॒प्रैौ । पृथि॒वम् । स॒त । बाम् । उ॒त । अ॒न्तरि॑क्षात् अ॒भि । मः | सके | इपः स॒पः । स॒ऽयुः। शुर| बाजन् ॥११॥ परस्परमभिमुहुः बनाव सहयस्त्वनि के एक बपि अन्तरिक्षान् गजमा बानि बलानि तुमिति ॥ 8 ॥ दिश॒ः सर्वे॒ न मि॑नानि॒ प्रति॑ दि॒वेदि॑ते॒ हमाः । संपदाळ आदमोनं कणुते॒ तत् त्व॑स्य ॥ १२ ॥ दिशेः 1 सूर्ये । न । मिनाति॒ि । प्रदेशः । वि॒ित्रेऽदिने । हमेश्वऽप्रभूताः ॥ सम् । यत् । जन॑ट् । वष्म॑नः । आव इद | शशैः । वि॒मोनम ( कुणते | छत्| तु ॥ अ॒स्य॒ ॥१२॥ दिशामिमा निस्किलम् उद १-१. मामानेगा: मारु ३३. डिम् ४. ५५ नाविको २.को. ●. मानव वि . ८. नास्ति 4. मास्ति