पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1115 पेटमा म् पूजयित्व] [इतिषानु टेनम् उपतम् कामामहे ॥ नं शु॒भ्रम॒ग्निमव॑ष्ठे हृवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒रुप॑म् । बृह॒स्पति॒मनु॑षो दे॒वता॑तये॒ विषं श्रोता॑र॒मतथि घुम्पद॑म् ॥ २ ॥ नम् । शुभम् व॒ग्निम् । अवैश्वान मारनम् । म् बृहस्पतिम् । अनु॑षः । दे॒वता॑तये । विप्रेम। श्रोतरम्। अतिषिम् । यद॑म् ॥ २ ॥ 1 [ वेट० लम् मन् अनि रहमान आयामः वैश्वानरम् जन्वरिप मठ मनुष्यस्व बजाय मेभाजनम् जाम्भोशार मानानाम् अतिथिम् सौनं म्हमा | अशो॒ न वन्त॒ञ्जाने॑भिः॒ समि॑ध्यते वैश्वान॒रः युग । मन अधिः सुवीर्ष स्वयं दधा॑तु रत्न॑म॒मृते॑षु जागृ॑विः ॥ ३ ॥ अर्थः । न । कन्दैन् । जनिऽमिः । वैज्ञाः सः । अ॒ः ॥ अ॒तिः । सु॒वीर्येम् । अन्म दर्जा | रत्न॑म् काम अग्निः पुत्रः पिता चरितासमाना पूर्व शोभना ।। कुशिफॅभिः | युरोऽयुगे । अ॒मृते॑षु | जागृ॑विः ॥ ३ ॥ म प्र य॑न्तु॒ वाज॒ास्तवि॑षीमिर॒ग्नये॑ः शुभेः तरयुक्षत । बृह॒दुषो॑ म॒रुतो॑ वि॒श्ववे॑द्म॒ः श्र अदा॑म्याः ॥ ४॥ प्र । प॒न्तु ॥ राजा॑ः । कने॑षीभिः ॥ अ॒नय॑ः । मे समऽयैिः | ध्रुव॑तीः | बृह॒वः । मुस्तैः वि॒दः प्रान् । अदा॑म्या |॥ ४ ॥ ● | बर० मारुवस्तू प्रताः बा। कोत्रचालु । प्रभूवं सिवन्तः नामदेवता केला ग व्दति सेवा ॥ ॥ कि. 1.. १.रं 4.पै. १. मास्ति मू