पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 निःकमेनिमः | सुतिः । था। वि। अ॒स्यै | प्र॒ऽने॒ता । जूद अभिः | अजरैः । करें। अप्रै । भै | अपूर्नम् । मैदाः ॥ १ ॥ टारम्बा युवाकांप्रमेताकरराजेबरावधि: अन्नन्यापति इग्मे पाहुनच अन्य भारताÌवद॒ग्नि दे॒वश्वा॑ सु॒दम् । अग्ने॒ वि प॑श्य बृह॒ताभि गयेषां नो॑ ने॒ता म॑त्रवादन धून ॥ २ ॥ अम॑न्विष्टान् । मारता : दे॒वट् । अ॒ग्निम् । दे॒वय॑माः । बवा॑मः । मुडदचैम् । अग्ने॑ । थि । इ॒श्प॒ । बृह॒ना । अपि गया । हामः | नेता | भक्तास | वनु | चन् ॥२॥ ट० मणिबन्डावाणीम्याम् भरतपुत्रो धम् रिजवाद देववा2- मामि विम्बित्वाचं ॥ २ ॥ दि का दस सिपेः पुम्पे समजीवन॒न्त्सुजा॑नं॑ मा॒षु॑ प्रि॒यम् । नितुंदि दैनातं देवो यो जना॑ना॒ामम॑द् नी ॥ ३ ॥ दर्श | विषैः । पुर्व्यम् । सौम्। अजजनन् । सुजोसम | मातृर्षु । प्रि॒ियम् । अग्निम्। हि देवडयातम | देखः । यः ॥ बननाम । अत् । सौ ॥ ३ ॥ बेरमः कालिममम्सोमवयम् अर्वेदाम् प्रियम्"देवापुम्भ के नः |मानिः जनानाम् अवधि गंदा ॥ ३ ॥ 1. वि. [११ नि त्वा॑ दूधे व आ पृ॑थि॒ष्या इपास्प॒दे दिन॒त्वे अदा॑म् । इ॒वह॑न्य॒ मानु॑ष आप॒याय॒ सर॑स्त्रत्मां बग्ने दिदीहि ॥ ४ ॥ नि । था। पृथि॒व्याः याः । पदे । लुढिन॒ऽन्वं| अहम् । स्वयम् दे॒वत् । अस्तु । डिह ॥ ४ ॥ 1 २. 1.**. क